________________
२३६
राजप्रश्नीयसूत्रे श्वासयात्रैः पुरुषैः रक्षयाम, ततः खलु अहम् अन्यदा कदाचित यत्रैव-यस्मिन्नेव स्थाने सा-सुरक्षिता अधम्कुम्भी तत्रैव-तस्मिन्नेव स्थाने उपागच्छामितदन्तिकं गच्छामि, गत्वा ताम् उत्क्षेपयामि-उद्घाटयामि । तामयम्कुम्भो कृमिकुम्भीमिव कीटमयीमेव-कुम्भी पश्यमि नैव खलु तम्याः-सुरक्षितायाः अयम्कुम्भ्याः किञ्चित्-किमपि छिद्रमिति वा यावत्-विवरं अन्तरम् राजिवानास्ति यता-यस्मात-छिद्रादेः ते कृमिजीवाः बाह्यात-बाह्यपदेशात् अनुः पविष्टा:-अभ्यन्तरे प्रविष्टा भवेयुः । यदि-चेत् खलु तस्याः-सुरक्षितायाः, अयस्कुम्भ्याः भवेत्-स्यात् किञ्चित् छिद्रम् यावद् विवरादिकं भवेत, यतस्ते जीवाः बाह्यप्रदेशा अनुपविष्टाः स्यु तदा खलु अहं श्रद्दध्यां-तव वचने विश्वस्याम्, अन्यो जीवः तदेव-पूर्वोक्तमेव अन्यो जीवः अन्यच्छरीरं नो तज्जीवः स शरोरम इति । यस्मात्-कारणात खलु तस्याः-सुरक्षितायाः अय. स्कुम्भ्याः नास्ति किञ्चित् किमपि छिद्रादिकं यतन्ते जीवाः बाह्यप्रदेशात अनुमविष्टिाः स्युः तस्मात् मे-मम प्रतिज्ञा-स्वीकारः सु तिष्ठिता-स्थिरा थथा--तज्जीवः स शरीर तदेव-पूर्वोकमेव नो अन्यो जीवोऽन्यच्छरीरम् इति ॥ सू० १३७ ॥ __ मूलम-तए णं केसीकुमारसमणे पएसि रायं एवं वयासी ! अस्थिणं तुमे पएसी कयाइ अएधंतपुव्वे वा धमावियपुव्वे वा ? हंता अस्थि,से णूणं पएसी! अएधते समाणे सव्वे अगणिपरिणए भवइ,? हंता भवइ, अस्थिणं पएसी तस्स अयस्स केइ छिड्डइ वा जेणं से हुआ है। 'पिहावे मि जाव' में आये हुए इस यावत्पद से 'द्रवित लोहे से
और द्रवितरांग से मैंने उसे अत्यन्त करवा दिया' इस पूर्वोक्त पाठ का ग्रहण हुआ है। इस सूत्र का भावार्थ ऐसा है कि जब कि उस अयस्कुमी में किसी भी प्रकार का कोई भी छिद्रादि नहीं था तो उसमें बाहर से जीव कैसे प्रविष्ट हो गये, वहां तो केवल चोर का ही वह मृत शरीर पडा था अतः जीव और शरीर भिन्न २ नहीं है यही कथन समुचित है ।स्. १३७/ वेमि जाव' मां पास यावत् ५४थी द्रवित माथी भने प्रवित गाथी में तेन અંકિત કરાવી દીધા આ પાઠનું ગ્રહણ થયું છે. આ સૂત્રને ભાવાર્થ આ પ્રમાણે છે કે જ્યારે તે લેખંડના નળામાં કોઈપણ છિદ્ર વગેરે ન હોતા છતાંએ તેમાં બહારથી જી કેવી રીતે પ્રવેશ પામ્યા. ત્યાં તે ફકત ચારનું મૃત શરીર પડયું હતું એથી જીવ અને શરીર ભિન્ન નથી, આ વાત સમુચિત છે. સૂ.૧૩
શ્રી રાજપ્રશ્રીય સૂત્ર : ૦૨