________________
सुबोधिनी टोका. सू. १३१ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्ण' नम्
१८१
सर्वस्यापि दर्शनप्रतिपाद्यार्थस्य- एतत्कारणम् - युष्माकं दर्शनम्, एष उपदेश:शिक्षावचनम् एष संकल्पः सर्वदैव भवतां तात्त्विकोऽध्यवसायः, एषा तुलातुलेव तव स्वीकारः, तत्र तुलासादृश्यं च मेयपदार्थपरिच्छेदकत्वेन एवम् एतत् मानम् - प्रस्थादिमानसदृशस्त वस्वीकारः, मानसादृश्यमपि मेयपदार्थ परिच्छेदकत्वेन, एतत् प्रमाणप्रत्यक्षादिप्रमाणसदृशरतव स्वीकारः, प्रत्यक्षादि सादृश्यं च स्वीकारे दृष्टेष्टाविरोधित्वेन यथा प्रत्यक्षादिप्रमाणं दृष्टेष्टं न विरुणद्धि तथा तवस्वीकारोऽपि । एतत् समवसरण - बहूनामेकत्र मिलनम् तद्वत् तव स्वीकारः, यथा समवसरणे बहवोजना आगत्य मिलन्ति तथैव तव स्वीकारे सर्वाणि तत्त्वानि समाविशन्ति तत्स्वीकारस्वरूपमाह-यथा अन्यो जीवः अन्यत् शरीरमिति - जीवः - उपयोगलक्षणः, अन्यः - शरीराद् भिन्नोऽस्ति, एवं शरीरम् अन्यत् - जीवाद्भिन्नमस्ति इत्येवं जीवशरीरयोः पार्थक्यमन्वय
9
स्वतत्व हैं, ऐसी जो आपकी श्रद्धापूर्वक अभिलापरूप रुचि है, ऐसा जो दर्शन प्रतिपाद्य समस्त भी अर्थ का आपका दर्शन कारणरूप हेतु है, ऐसा जो आपका शिक्षा वचनरूप उपदेश है, ऐसा जो आपका संकल्प है, सर्वदा आपका ताविक अध्यवसाय है, तुला के जैसी मेयपदार्थ की परिच्छेदक होने से ऐसी जो आपकी मान्यता है, मस्थादिमान के जैसी आपकी ऐसी जो स्वीकृति - दृढधारणा है, आपका ऐसा जो दृष्ट-प्रत्यक्ष एवं इष्ट अनुमान से अविरोधी होने के कारण प्रत्यक्षादि प्रमाण स्वरूप जैसा मन्तव्य है, आपकी ऐसी जो कथनी समवसरणरूप है ( अर्थात् समवसरण में जैसे अनेक जन आकर के मिलते हैं उसी प्रकार से तुम्हारे स्वीकाररूप सिद्धान्त में समस्ततत्व अन्तर्हित हो जाते हैं, अतः यह समवसरणरूप है। किउपयोगलक्षणवाला जीव अन्य है-शरीर से भिन्न है-भिन्न स्वरूपवाला
છે, શ્રદ્ધાપૂર્વક અભિલાષ રુચિ છે, દનપ્રતિપાદ્ય સમસ્ત અનુ... આપનું દર્શીન કારણરૂપ હેતુ છે, શિક્ષા વાચનરૂપ ઉપદેશ છે, સંકલ્પ છે, સર્વદા તાત્ત્વિક અધ્યવસાય છે, તુલાની જેમ મેયપદાર્થની પરિચ્છેદક હાવાથી એવીજ આપની માન્યતા છે, પ્રસ્થાદિમાન જેવી આપની દૃઢધારણા છે, દૃષ્ટપ્રત્યક્ષ અને ઇષ્ટ અનુમાનથી વિરોધી હાવા બદલ પ્રત્યક્ષ વગેરે પ્રમાણરૂપ આપનું મતન્ય છે, આપની એવી જે સ્થની સમયસરણરૂપ છે (એટલે કે સમવસરણમાં જેમ ઘણા લોકો આવીને એકત્ર થાય છે તેમજ તમારા સ્વીકારરૂપ સિદ્ધાન્તમાં બધા તત્ત્વા અંતર્હિત થઇ જાય છે. એથી આ સમવસરણ છે.) કે ઉપયોગ લક્ષણવાળા જીવ અન્ય છે. શરીર કરતાં જુદા છે, જુદા સ્વરૂપ
શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨