SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १२९ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् १७७ ऋजुमतिश्च । विपुलमतिश्च । अस्यापि सर्च विवरणं नन्दीसूत्रे द्रष्टव्यम्। तथैव-नन्दीसूत्रोक्तप्रकारेणैव केवलज्ञानं केवलज्ञानविवरणं सर्व भणितव्यम् । तत्र-तेषु पञ्चसु ज्ञानेषु खलु यत्तद् आभिनिबोधिकज्ञान तत् खलु ममास्ति। एवं अतज्ञानम् २, अवधिज्ञानम्३, मनापर्यवज्ञानं ४ चेति ज्ञानचतुष्टयं ममास्ति। तत्र तेषु पञ्चसु ज्ञानेषु यत्तत् केवलज्ञानं तत् मम नास्तिन विद्यते तत=केवलज्ञानं खलु अर्हतां भगवतां भवति नान्येषामिति। इत्ये. तेन-पूर्वोक्तेन कारणेन हे प्रदेशिन् ! राजन्! अहं चतुर्विधेन-चतुष्पकारकेणछाद्मस्थिके नछद्मस्थसम्बन्धिना ज्ञानेन तव एतम् एतत्वदन्तःकरणस्थम्आध्यात्मिकं यावत् संकल्प मनोगतं संकल्प समुत्पन्न जानामि पश्यामिासू.१२९॥ मूलम्-तएणं से पएसी राया केसिंकुमारसमणं एवं वयासी-- अहं णं भंते ! इह उवविसामि ? पएसी ! साए उज्जाणभूमीए तुमंसी चेव जाणए, तए णं से पयसी राया चित्ते णं सारहिणासिद्धि केसिस्स कुमारसमणस्स अदूरसामंते उवविसइ, केसिकुमारसमणं एवं वयासी तुब्भे गं भंते! समणाणं णिग्गंथाणं एसा सण्णा एसा पइ. पणा एसा दिट्री एसा रुई एस हेऊ एस उवएसे संकप्पे एसा मति और विपुलमति के भेद से मनःपर्यवज्ञान दो प्रकार का कहा गया है। इसका समस्त विवरण नन्दीसूत्र से जानने योग्य है। इसी प्रकार केवलज्ञान विषयक समस्त कथन भी वहीं से जानना चाहिये। इन प्रदर्शित पांच ज्ञानों में से मुझे चारज्ञान प्राप्त हैं, आभिनिबोधिकज्ञान, श्रुतज्ञान, अवधिज्ञान, एवं मनःपर्य यज्ञान, केवलज्ञान मुझे नहीं है, यह ज्ञान अहन्त भग वन्तों को ही होता है। अतः हे प्रदेशिन् ! मैं इन चार छाझस्थिक ज्ञान से उत्पन्न हुए इस तुम्हारे अन्तःकरणस्थ आध्यात्मिक यावत् मनोगत संकल्प को जान गया हूँ और देख चुका हूं ॥सू. १२९ ॥ લેવું જોઈએ. આ પ્રમાણે કેવલજ્ઞાન વિષયક સમસ્ત કથન પણ ત્યાંથી જ જાણી લેવું જોઈએ. ઉપર જણાવેલ પાંચ જ્ઞાનમાંથી મને ચાર જ્ઞાન પ્રાપ્ત થયેલ છે. અભિનિ. બેધિકજ્ઞાન, (મતિજ્ઞાન) રુતજ્ઞાન, અવધિજ્ઞાન અને મન પર્યયજ્ઞાન મને કેવલજ્ઞાન પ્રાપ્ત થયેલ નથી. આ જ્ઞાન અહંત ભગવંતેને જ હોય છે. એથી હે પ્રદેશિન! હું આ ચાર છાઘસ્થિક જ્ઞાનથી ઉત્પન્ન થયેલ તમારા આ અન્તઃકરણસ્થ આધ્યાત્મિક થાવતું મને ગત સક૯૫ને જાણી ગયે છું અને જેઈ ગયે છું. ! સૂ. ૧૨૯ છે શ્રી રાજપ્રક્ષીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy