SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सूत्र १२५ सूर्याभदेवस्य पूर्वभवजीवप्रदेशिराजवर्णनम् १५३ कोमलोन्मीलिते-फुल्लोत्पल' विकसितकमल, कमलो-हरिणविशेषश्च तयोः कोमल =मृदु उन्मीलनम्-कमलदलानां विकसन' हरिणनेत्राणामुन्मेषण च यस्मिन्, कमलविकसनसमये हरिणनेत्रोन्मीलनसमये वेत्यर्थः तथाभूते आपा. डरे-आसमन्तात् पाण्डुरे पीतधवले, तथा-कृतनियमावश्यके-नियमा: सचित्तादित्यागरूपाश्चतुर्दशसंख्यकाः, उक्तश्च-"सचित्त १ दव२ विगई३. वाणह४ तंबोल५ वत्थ६ कुसुमेसु७। वाहण८ सयण९ विलेवण१०. बंभ११ दिसि१२ हाण१३ भत्ते सु१४॥१॥ छाया--सचित्त द्रव्य२ विकृत्यु३ पान४-ताम्बूल५ वस्त्र६ कुसुमेषु७। वाहनः शयन९ विलेपन१० ब्रह्म११ दिक१२ स्नान१३ भक्तोषु१४ ॥ इति, आवश्यक प्रतिक्रमण तच्चोह रात्रिकं, तयोः समाहारे नियमावश्यक, कृत - विहित नियमावश्यक यस्मिन तत्तस्मिन् तादृशे प्रभाते-यातःकाले तथासहस्ररश्मी-सहस्रकिरणसम्पन्ने दिनकरे-सूयें तेजसा ज्वलति-दीप्यमाने सति स्वात् स्वकीयाद् गृहाद् निर्गच्छति, यत्रैव प्रदेशिनो राज्ञो गृह भवन यत्रैव च प्रदेशी राजा वर्तते तत्रौव उपागच्छति-समागच्छति, प्रदेशिन राजान' करतल-यावत्-करतलपरिगृहीत. शिरआवत मस्तकेऽञ्जलिं कृत्वा जयेन विजयेन वर्द्ध यति, वयित्वा एवमबादीत-एव खलु देवानुप्रियेभ्याघे अथवा कमल और हरिणविशेषों को नेत्र निद्रा विगत हो जाने के कारण उघड चुके थे, प्रभात का रंग पीत धवल हो चुका था लोगोंने-धार्मिक जनताने १४ नियमो ले लिया था. और रात्रिक प्रतिक्रमण भी कर लिया था. वे १४ नियमो इस प्रकार से है-'सचित्त दव्य ' इत्यादि । तथा सहस्रकिरण संपन्न सूर्य भी अपने तेज से दीप्यमान हो चुका था. घर से निकलकर वह पदेशी राजा के पास पहुंचा. वहां पहुच कर उसने प्रदेशी राजा को दोनों हाथ जोडकर नमस्कार किया, उन्हें बधाई दी और फिर ऐसा कहा आप देवानुपिय के लिये जो कम्बोजवासियोंने चार घोडे भेंटरूप ઘેરથી નીકળે તે વખતે કમળ વિકસિત થઈ ચૂક્યાં હતાં. અથવા કમલ હરિણ (મૃગ) વિશેષના નેત્ર નિદ્રા રહિત થઈ જવાથી ઉઘડી ચૂકહ્યાં હતાં. પ્રભાતનો વર્ણ પીતધવલ થઈ ચૂક્યું હતું. કેએ-ધાર્મિક માણસોએ-૧૪ નિયમને ધારણ કરી લીધા હતા અને રાત્રિક પ્રતિક્રમણ પણ કરી લીધું હતું. તે ૧૪ નિયમે આ પ્રમાણે છે. 'सच्चित्तं दव्व' इत्यादि. તેમજ સહસ્ત્રકિરણ સંપન્ન સૂર્ય પણ પિતાના તેજથી દેદીપ્યમાન થઈ ચૂકો. હતે ઘરથી નીકળીને સારથિ પ્રદેશી રાજાની પાસે ગયે. ત્યાં પહોંચીને તેણે પ્રદેશી રાજાને બંને હાથ જોડીને નમસ્કાર કર્યા તેમને વધામણી આપી અને પછી આ પ્રમાણે શ્રી રાજપ્રક્ષીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy