SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १९४ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् बोध्य इति एतादृशं सज्जयति = कल्पयति, सज्जयित्वा चित्र सारथिं शब्दयति, शब्दयित्वा एवं = वक्ष्यमाणप्रकारेण अवादीत = उक्तवान्-त्वं खलु हे चित्र ! श्वेतविकां नगरीं गच्छ प्रदेशिनो राज्ञः समीपे इदं महार्थ यावत् प्राभृतम् उपनय= प्रापय, मम=मत्कर्तृकं पादग्रहण = प्रणामं यथा भणितं = यथेो क्तम्- अवितथम् = यथार्थम् असंदिग्धम् सुस्पष्टं वचनं च विज्ञापय निवेदय, इति कृत्वा = इत्युक्तवा विसर्जितः । ततः खलु स चित्रः सारथिः जितशत्रुणा राज्ञा बिसर्जितः = प्रदेशिराजसमीपे गन्तुम् आज्ञप्तः सन् महार्थं यावत् = महास्वादिविशेषणविशिष्ट प्राभृतं गृह्णाति जितशत्रो राज्ञः अन्तिकात्-समीपात प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य श्रावस्त्या नगर्या मध्यमध्येन निर्गच्छति, निर्गत्य यत्रैव राजमार्गमवगाढः = राजमार्गस्थितआ वासः = प्रासादः तत्रैव उपा गच्छति, तत् महार्थं यावत् = महार्थत्वादिविशेषणविशिष्ट ं प्राभृत' स्थापयति, स्थापयित्वा स्नातो यावच्छरीर:- 'यावच्छरीर' पदेन 'कृतबलिकर्मा कृतकौतुक मङ्गलप्रायश्चित्तः अल्पमहार्घाभरणालङ्कृतशरीरः' इति संगृह्यते, अर्थस्स्वेषां पूर्ववद् बोध्यः तथा-सकोरण्टमाल्यदाम्ना छत्रेण ध्रियमाणेन युक्त: महाभटकर वृन्दपरिक्षिप्तो महापुरुषवागुरापरिक्षिप्तश्च सन् राजमार्गमवगाढात् आवासात् निर्गच्छति । ' सकोरण्ट' - इत्यादि - पदानामर्थः पूर्ववद् बोध्यः । ततः श्रावस्त्या नगर्या मध्यमध्येन निगच्छति, निर्गत्य यत्रैव कोष्ठक ं चै त्य ९७ टीकार्थ - - इस सूत्र का मूलार्थ के हो अनुरूप है, - नवर' - 'महस्थ' जाव पाहुड' में जो यावत् पद आया है उससे 'महग्घ, महार्ह, विपुलं, राजा है' इन पदों का संग्रह हुआ है। इन पदों का अर्थ यथास्थान लिखा जा चुका है--: -- अतः वैसा ही समझना चाहिये. 'हाए जाव सरीरे' में जो यावत् पद आया है उससे 'कृतबलिकर्मा, कृत कौतुकम गलप्रायश्चित्तः अल्पमहार्घाभरणाल'कृत' इन पूर्वोक्त पदों का संग्रह हुआ है. इनका अर्थ पहिले के जैसा ही जानना चाहिये, हट्ट जाव' में जो यावत पद आया है उससे 'तुष्टचित्तानन्दितः, प्रीतिमनाः, परमसौ टीअर्थ - ९- सूत्रनो टीअर्थ प्रमाणे ४ छे. "नवरं महत्थ जाव पाहुड" भां ? यावत् यह छे. तेथी 'महग्ध' 'महा'', विपुल' राजा " आ होना संग्रह थयो छे. आ होना मर्थ यथास्थाने स्पष्ट वामां आव्यो छे. 'हाए जाव सरीरे' भां ने यावत् यह तेथी 'कृतबलिकर्मा, कृतकौतुकम' गलप्रायश्चित्तः अल्पमहाभरणालंकृत' मा होना संग्रह थयो छे. या पहोनो अर्थ चडेसांनी नेम समन्वो लेहये. "हट्ठ जाव' भां ने यावत् यह छे तेथी "तुष्टचित्तानन्दितः, શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy