________________
सुबोधिनी टीका. सू. ११२ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम्
चनम्, असन्दिग्धम= न्देहरहितं खलु भदन्त ! एतद् नैर्ग्रन्थ प्रवचनम्, तथा - हे भदन्त ! एतत् खलु इष्ट प्रताष्टम् अभिलषितम् प्रतीष्टम्=आभिमुख्येन सम्यक् प्रतिपन्नमेतत् इष्टमतीष्टम् = सर्वथाऽतिशयेनाभिलषितं हे भदन्त ! नैर्ग्रन्थं प्रवचनम्, यत् खलु यूयं वदथ - इति कृत्वा = इत्युक्तवा वन्दते नमस्यति, वन्दित्वा नमस्थित्वा एवम् = वक्ष्यमाणप्रकारेण अवादीत् उक्तवान्, हे भदन्त ! देवानुप्रियाणाम् = भवताम् अन्तिके = समीपे यथा येन प्रकारेण खलु बहव उग्रा भोगा यावत् इभ्या इभ्यपुत्रा हिरण्यं = रजतम् त्यक्त्वा, एवम्-अमुनैवप्रकारेण धनं रूप्यादि, धान्यं = शाल्यादि, बलं = सैन्यं वाहनम् = अश्वादिरूपम्, कोश- प्रसिद्धम्, कोष्ठागारं धान्यगृहं, पुरं=नगरम्, अन्तःपुरं= स्त्रीनिवासभूतस्थान च त्यक्तवा, तथा विपुल = प्रचुर धनकनकरत्नमणि मौक्तिकशङ्ख शिलाप्रवालसत्सारस्वापतेय' - तत्र धनरूप्यादि कनक = घटितमघ
9
७९
इसीलिये यह सन्देह रहित है । इष्ट है और प्रतीष्ट है. अर्थात इसे भव्यजीवों ने अपने जीवन में उतारा है, अतः यह सर्वथा अतिशयरूप से अभिलषित सिद्ध हुआ है ऐसा कह कर उस चित्र सारथिने केशिकुमार श्रमण की भक्ति के वशवर्ती होकर पुनः वन्दना की नमस्कार किया और फिर उसने उनसे ऐसा कहा - हे भदन्त ! आप देवानुप्रिय के पास जिस प्रकार से अनेक उग्रोंने उग्रपुत्रोंने भोगोंने यावत् इभ्योंने एक इभ्यपुत्रोंने हिरण्यरजत को छोडकर, सुवर्ण को छोडकर, इसी प्रकार से धन-रूप्यादिकों को, धान्य - शाल्यादिकों को, बल-सैन्य को वाहन - अश्वदिकों को, कोश को, कोष्ठागारधान्यगृह को, पुर नगर को, अन्तःपुर स्त्रीनिवास भूतस्थानको छोडकर, तथा विपुल प्रचुर धन रूपयादिकों को कनक घटित अघटित (घडा हुआ और विना घडा)
સંદેહુ રહિત છે. ઇષ્ટ છે અને પ્રતીષ્ટ છે. એટલે કે ભવ્ય જીવાએ આને પેાતાના જીવનમાં ઉતાર્યું છે. એથી જ એ સર્વથા અતિશયરૂપથી અભિલતિ સિદ્ધ થયું છે.” આ પ્રમાણે કહીને તે ચિત્ર સારથિએ ભક્તિવશ થઈને કેશકુમાર શ્રમણની ફ્રી વન્દના કરી તેમને નમસ્કાર કર્યો અને પછી તેણે તેઓશ્રીને આ પ્રમાણે કહ્યું– ુ ભદત ! આપ દેવાનુપ્રિય પાસેથી જેમ ઘણા ઉગ્રોએ, ઉગ્રપુત્રોએ ભાગાએ યાવત્ ઇભ્યાએ અને પુત્રોએ હિરણ્ય-સુવર્ણને ત્યજીને, રજત-ચાંદીને ત્યજીને, આ प्रमाणे धन-३ष्या वगेरेने, धान्य- शासि वगेरेने, मस-सैन्यने, वाहन-अश्व वगेरेने કાશને કાષ્ઠાગાર–ધાન્યગ્રહી, પુર-નગરને, અન્તપુર-રણુવાસને ત્યજીને તેમજ વિપુલ પ્રચુર ધન રૂપ્સ વગેરેને કનક-ઘટિત અઘટિત બન્ને પ્રકારના સુવર્ણને, કેતન ગેરે
શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨