________________
६६
राजप्रनीयसूत्रे
त्या नगर्याः कोष्ठके चैत्ये आगतो यावद् तत् खलु अद्य श्रावस्त्यां नगर्यां बहव उग्रा यावत् इभ्यपुत्रा अष्येक के वन्दनवृत्तितायै वन्दननिमित्त यावद् महद्भिर्महद्भिर्व्वन्दवृन्दै निर्गच्छन्तीति ॥ सू० १०९ ॥
मूलम् - तणं से चित्ते सारही कंचुइपुरिसस्स अंतिए एयमट्ठे सोच्चा निसम्म हट्टतुट्ठ - जाव - हियए कोडुंबिय पुरिसे सहावे इ. सदावित्ता एवं वयासी - खिप्पामेव भो देवाणुष्पिया ! चाउग्घंटं आसरह जुत्तामेव उवटुवेह जाव सच्छत्तं उबटूवेति । तएणं से चित्ते सा - रही हाए कयबलिकम्मे कयको उय मंगलपायच्छित्ते सुद्धप्पावेसाई मंगलाई स्थाई पवरपरिहिए अप्पमहग्धामरणालंकियसरीरे जेणेव चाउघंटे आसरहे तेणेव उवागच्छइ, उवागच्छित्ता चाउग्घंट आसरहं दुरुहइ, सकोरिंटमलदा मेणं छत्तेणं धरिजमाणेणं महया भडचडगरविंदपरिक्खित्ते सावत्थी नयरीए मज्झं मज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव कोटुए चेइए जेणेव के सिकुमारसमणे तेणेव उवागच्छइ, उवागच्छित्ता के सिकुमारसमणस्स अदूरसामंते तुरए णिगि ues रहं ठवेइ य, ठवित्ता पच्चोरुहइ, पच्चोरुहित्ता जेणेव के सिकुमारसमणे तेणेव उवागच्छइ, उवागच्छित्ता के सिकुमारसमणं तिक्खुत्तो आयाहिण -पयाहिणं करेइ, करिता वंदइ नमसइ वंदित्ता नमसित्ता णच्चासपणे णाइदूरे सुस्सुसमाणे णमंसमाणे अभिमुहे पंजलिउडे विणणं पज्जुवासइ ॥ सू० ११० ॥
इस कारण आज श्रावस्ती नगरी में अनेक उग्र यावत् इभ्यपुत्रवन्दना करने के निमित्त यावत् विशालसमुदाय के रूप में होकर निकल रहे है । १०९ ।
वंद एहिं णिगच्छति) मेथी खाने श्रावस्ती नगरीभांथी धाशा » યાવત્ ઇભ્યપુત્રા વંદના કરવા માટે યાવવિશાળ સમુદાયના રૂપમાં એકત્ર થઈને જઇ રહ્યા છે. ૧૦૯મા
શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨