________________
सुबोधिनी टीका' सू. १०८ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् ६३ तानां वंशजाताः, इक्ष्वाकव: इक्ष्वाकुशोद्भवाः, ज्ञाता: ज्ञातवंशीयाः, कौरव्याः कुरुव शोद्भवाः, 'जहा उववाईए तहेव' इतोऽग्रे 'खत्तिया माहणा' इत्यारभ्य 'चंदणोलित्तगायसरीरा' इतिपर्यन्तः सर्वोऽपि पाठ औपपातिकमूत्रोक्तश्री महावीरस्वामि वन्दनार्थगतोग्रोग्रपु दिवद् विज्ञेयः। अप्येकके हयगता अश्वारूढाः, यावत् अप्येकके गजगता: गजारूढाः, अप्येकके पादचारविहारेण महद्भिः अतिविशालैः वृन्दवृन्दैः पृथक पृथक समूहभूतै निर्गच्छन्ति=निस्स रन्ति-इति । एवम् अनेन प्रकारेण सप्रेक्षते, सप्रेक्ष्य कञ्चुकीयपुरुष शब्दयति, शब्दयित्वा एवम् अवादीत् उक्तवान्-किं खलु देवानुपियाः। अद्य श्रावस्त्यां नगर्याम् इन्द्रमह इति वा यावत् सागरमह इति वा वर्तते यत् खलु इमे बहव उग्रा यावद् निगच्छन्ति ? इति ॥ मू. १०८॥ ने जिन्हें मित्रपद पर स्थापित किया उनके वंश के लोग जा रहे हैं, ये इक्ष्वाकुवंश के लोग जा रहे हैं, ज्ञातवंशीयजन जा रहे हैं, ये कुरुवशीय जन जा रहे हैं, 'जहा उववाइए तहेव' यहां से आगे 'खत्तिया माहणा' से लेकर 'चंदणोलित्तगायसरीरा' यहां तकका समस्त पाठ जो कि औपपातिक सूत्र में कहा गया है उस समय, जब कि श्रीमहावीर स्वामी की बन्दना के लिये उग्र-उग्रपुत्रादि कहे गये हैं यहां ग्रहण करना चाहिये, इनमें से कितनेक अश्वपर चढ कर, कितनेक हाथीपर चढ कर और कितनेक पैदल ही चलकर तथा कितनेक अपना २ विशाल समुदाय वना कर पृथक २ रूप से निकल रहे हैं।
इस प्रकार विचार कर फिर उसने कंचुकीयपुरुष द्वारपाल को बुलाया और बुलाकर उससे ऐसा कहा-हे देवानुप्रिय ! आज क्या श्रावस्ती नगरी में રાજ આદિનાથે જેમને મિત્રપદે પ્રતિષ્ઠિત કર્યા છે તેમના વંશના લેકે જઈ રહ્યા છે, ઈશ્વાકુવંશના લેકો જઈ રહ્યા છે, એ જ્ઞાતવંશીય લેકે જઈ રહ્યા છે, એ કુરુवशीय सी ४६२हा छ, 'जहा उववाइए तहेव" मडी थी माण खत्तिया माहणा" थी भाडीने "चंदणोलित्तगायसरीरा' मही सुधीना सभरत पाउनुકે જે ઔયપાતિકસૂત્રમાં શ્રી મહાવીર સ્વામીની વંદના માટે ઉગ્ર ઉગ્ર પુત્રાદિ ગયા હતા–અહીં ગ્રહણ સમજવું. તેનાથી કેટલાક અશ્વ પર સવાર થઈને કેટલાક હાથી પર સવાર થઈને અને કેટલાક પગપાળાં જ ચાલીને તેમજ કેટલાક પિતાને વિશાળ સમુદાય બનાવીને જુદા જુદા આકારમાં ત્યાં જવા નીકળી રહ્યા છે.
આ પ્રમાણે વિચાર કરીને પછી તેણે કચુકીય પુરુષને બોલાવ્યા અને બેલાવીને તેને આમ કહ્યું કે-હે દેવાનુપ્રિય ! શું આજે શ્રાવસ્તી નગરીમાં ઈન્દ્રમહ યાવત
શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨