________________
राजप्रश्नीयसूत्रे
पर्युपास्ते । अत्र यावच्छब्देन, बहुजणो अन्नमन्नस्स' इत्यारभ्य 'अभिमुहावि
एण पंजलिउडा' इत्यन्तः सर्वोऽपि पाठ औपपातिकसूत्रोक्त चम्पानगरीगत श्री महावीरस्वामिसमागमनपठितः सर्वोऽप्यत्र वाच्यः, नवरम् अत्र छत्रादयस्तीर्थ करातिशेषाः न वाच्याः । तथा - 'समणे भगवं महावीरे' इत्यादि भगवन्नाम स्थाने 'पासावचिज्जे केसी नाम कुमारसमणे जाईसपणे इत्यादि वाच्यम् । अत्र 'जन शब्द इति वा' इत्यादौ इति शब्दो वाक्यालङ्कारे' 'वा' शब्दः समुच्चये इति ।
'तए णं तस्स चित्तस्स' इत्यादि - ततः खलु तस्य चित्रस्य सारथेः तं महान्तं जनशब्द च यावत् जनसंनिपातं च श्रुत्वा = आकर्ण्य तं महान्तं मनुष्यों का जो एक जगह मिलान होता है उसका नाम जनसन्निपात है। यावत् उग्र, उग्रपुत्र आदि कों की परिषदाने पर्युपासना की यहां यावत् शब्द से बहुजणी अण्णमण्णस्स' यहां से लेकर अभिमुहा चिणएण पंजलि उड़ा' यहां तक का सब पाठ जो कि औपपातिक सूत्र में ३८ वे सूत्र में चम्पानगरीगत श्रीमहावीर स्वामी के आगमन के पाठ में लिखा जा चुका है, ग्रहण किया गया है। उस पाठ गत छत्रादिक जो कि तीर्थकर प्रकृति के अतिशयरूप हैं यहां ग्रहण नहीं करना चाहिये - तथा 'समणे भगव - महावीरे' इत्यादि भगवन्नाम के स्थान में 'पासावचिज्जे केसी नाम कुमारसमणे जाइसंपन्ने' ऐसा पाठ कहना चाहिये, 'जनशब्द हात वा' इत्यादिपाठ में आगत इति शब्द वाक्यालंकार में और 'वा' शब्द समुच्चय में आया है।
'तरण' तस्स चित्तस्स' इत्यादि इसके बाद उस चित्र सारथि को उस એક સ્થાને જયાં એકત્ર થાય છે તેનું નામ જનસન્નિપાત છે. યાવત્ ઉગ્ર, પુત્ર वगेरेनी परिषहान् पर्युपासना पुरी. माहीं यावत् शहथी 'बहुजणो अण्णमण्णस्स" अहींथी भांडीने “अभिमुहा विणएण पं'जलिउडा" सुधीना औषघातिङ सूत्रना ૩૮ મા સૂત્ર મુજબ ચંપાનગરી ગત શ્રી મહાવીર સ્વામીના આગમનપાઠમાં જે વર્ણન કરવામાં આવ્યું છે તે બધુ અહીં. ગ્રહણુ સમજવુ. તે પાઠમાં જે છત્રાદિકકે જે તીર્થંકર પ્રકૃતિના અતિશયરૂપ છે- તેમનું ગ્રહણ અહીં કરવું નહિ. તેમજ 'समणे भगव' महावीरे' वगेरे लगवानना नाभोनी ज्या "पासावचिज्जे केसी नाम कुमारसमणे जाइस' पन्ने " यातना पाउनु ग्रहण समन्वु "जनशब्द इति वा" वगेरे पाडमा आवेस 'छति' शब्द वायास अरभां भने 'वा' शब् સમુચ્ચયના રૂપમાં છે.
'तए ण' तस्स चित्तस्स' इत्यादि, त्याच्छी ते चित्र सारथीने ते महान
શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨