SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ९६ सूर्याभदेवस्य सुधर्मसभाप्रवेशादिनिरूपणम् ७०१ देवा द्वादशसु भद्रासनसाहस्रीपु-द्वादशसहस्रसंख्यकेषु भद्रासनेषु निषीदन्ति । ततः खलु तस्य सूर्याभदेवस्य पाश्चात्ये-पश्चिमदिशि सप्त अनीकाधिपतयः सप्तसु भद्रासनेषु निषीदन्ति । ततः खलु तस्य सूर्याभदेवस्य चतुर्दिशि-चतसृषु दिक्षु षोडश आत्मरक्षकदेवसाहस्यः षोडशसहस्रसंख्यका आत्मरक्षक देवा षोडशसु भद्रासनसाहरत्रीषु षोडशसहस्त्रसंख्यकेषु भद्रासनेषु निषीदन्ति, तद्यथा पौरस्त्ये चतस्रः साहच्यःपूर्वस्यां दिशिचतुस्सहस्रसंख्यकाः, दक्षिणे चतस्रः साहस्यःदक्षिणस्यां दिशि चतुस्सहस्रसंख्यकाः उत्तरे चतस्रः साहच्या उत्तरस्यां दिशि चतुस्सहरत्रसंख्यकाः, पाश्चात्ये चतस्रः साहस्थ्यः पश्चिमायां दिशि चतुरसहस्रसंख्यकाः। इत्थं षोडशसहस्रसंख्यका आत्मरक्षका देवा बोध्या इति । ते खलु आत्मरक्षका देवाः सन्नद्धबद्धवर्मितकवचाः सन्नद्धं-शरीरे आरोपणात् वद्धंगाढतरबन्धनेन बन्धनात् , बर्मितम् अङ्गरक्षार्थं सुष्टुतया परिहितं कवचं यैस्ते तथाभूताः, तथा-उत्पीडितशरासनपट्टिकाः उत्पीढिता: प्रत्यञ्चारोपणेन नम्री:कृताः शरासनपट्टिका शरासनपट्टिका: धनुर्दण्डाः यैस्ते तथा-उत्पीडिताःस्कन्धे स्श्चापिता धनुर्दण्डा यैस्ते तथाभूताः अथवा-पिनद्रग्रेवेया-परिधृतग्रीवा ऽलङ्काराः, तथा आबिद्धविमलवरविन्हपट्टाः आविद्धः परिहितो विमलवरचिन्हपट्टः निर्मलश्रेष्ठचिह्नयुक्तपट्टो यैस्ते तथाभूताः, तथा-गृहीतायुधप्रहरणाः गृहीतानि आयुधानि-धनुरादीन्यस्त्राणि प्रहरणानि-खड्गादिशस्त्राणि च यैस्ते तथाभूताः, धृतास्त्रशस्त्रा इत्यर्थः, तथा-त्रिनतानि-त्रिषु स्थानेषु-आदि मध्यावसानेषु नतानि-नम्रीभूतानि, त्रिसन्धिकानि-आदिमध्यावसानेषु सन्धानयुक्तानि, तथा-वज्रमयकोटीनि-वज्रमय्योवज्ररत्नमय्यौ कोटी अन्त्यभागी येषां तानि तथोक्तानि धनंपि प्रगृह्य-गृहीत्वा पर्यात्तकाण्ड कलापा:-पर्यात्ता:गृहीताः काण्डकलायाः बाणसमूहा यैस्ते तथोक्ताः, तथा नीलपाणयः-नीलाः नीलवर्णवाले थे, कितनेक आत्मरक्षकदेवों के हाथ इसी तरह से पीतवर्णवाले बाणों के योग से पीतवर्णवाले थे. कितनेक आत्मरक्षक देवों के हाथ लालवर्णवाले बाणों के योग से लालवर्णवाले थे कितनेक इनमें चाप हैं हाथों में जिनके ऐसे थे, कितनेक चारु नामके प्रहरण से युक्त हैं हाथ जिन्हों के ऐसे भी थे कि जिनके अंगुष्ठ और अंगुलियां आच्छादकचर्म યોગથી પીતવર્ણવાણા હતા, કેટલાક આત્મરક્ષક દેના હાથ લાલવર્ણવાળા બાણના યોગથી લાલવર્ણવાળા હતા. એમાંથી કેટલાકના હાથોમાં ચાપ (ધનુષ) ધારણ કરેલા હતા, કેટલાક ચાર નામક પ્રહરણથી યુક્ત છે, હાથ જેમના એવા હતા. એમાંથી કેટલાક એવા પણ હતા કે જેમના અંગુષ્ટ અને શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy