SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. स. ९४ सूर्याभदेवस्य सुधर्मसभाप्रवेशादिनिरूपणम् ६८७ यत्रैव व्यवसायसभा तत्रैव उपागच्छति तत्रैव लोमहस्तकं परामृशति, पुस्तक रत्नं लोमहस्तकेन प्रमार्जयति, प्रमाद्यं दिव्यया दकधारया अग्र्यैः वरैश्च गन्धैर्माल्यैश्च अर्चयति मणिपीठिकां सिंहासनं च शेषं तदेव, पौरस्त्या नन्दा पुष्करिणी यत्रैव हदस्तत्रैव उपागच्छति, तोरणांश्च त्रिसोपानानि च व्यालरूपाणि च तथैव । यत्रैव बलिपीठं तत्रैव उपागच्छति बलिविसर्जन कगेति, हत्थगं पमजइ, पमजित्ता दिव्वाए दगधाराए अग्गेहिं, वरेहिं य गंधेहिं य, मल्लेहिं य अच्चेइ, मणिपेटियं सीहासणं च, सेस तं चैव) वहां उसने लोमहस्तकको उठाया और उस लोमहस्तकसे पुस्तकरत्नकी प्रमार्जनाकी बादमें दिव्यजलधारासे उसका अभिषेक-उस पर जल सिंचित किया. यावत् धूप दानान्ततकके और भी सब कार्य किये, इसके बाद मणिपीठिकाकी सिंहासनकी और वहुमध्यदेशभागकी प्रमार्जना उसनेकी यावत् धूपदानान्ततकके और भी सब काम किये. इसके बाद उसने यहांसे आगे दक्षिणद्वारादिक्रम से पूर्वनन्दापुष्करिणी तक सब काम सिद्धायतनकी तरह किये ऐसा जानना चाहिये, इसके बाद वह हृदके पास आया, वहांपर उसने तोरणोंकी, त्रिसोपान प्रतिरूपकोंकी शालभंजिकाओंकी और व्यालरूपोंकी प्रमार्जनाकी और दिव्य जलधारासे अभ्युक्षणादि सब कार्य धूपदानान्ततकके किये. यही बात-(पुरथिमिल्ला गंदा पुवखरिणी जेणेव हरए तेणेव उवागच्छइ, तोरणे य भाव्य.. ( तहेव लोमहत्थग परामुसइ, पोत्थयरयणं लोमहत्थएणं पमज्जइ, पमज्जित्ता दिव्वाए दगधाराए अग्गेहिं, वरेहि य, गंधेहिं य मल्लेहिं य, अच्चेइ मणिपेढियं सीहासणं च, सेसं तं चेव ) त्यां तो मरतने डायम ने पुरतरत्ननी પ્રમાર્જના કરી. ત્યાર પછી દિવ્ય જલધારાથી તેને સિંચિત કર્યું. યાવત્ ધૂપદાન સુધીની સર્વ વિધિઓ સારી રીતે સંપન્ન કરી ત્યાર પછી તેણે મણિપીઠિકાની સિંહાસનની અને બહુમધ્ય દેશભાગની પ્રમાર્જના કરી યાવત્ ધૂપદાન સુધીના બાકીના બધાં કાર્યો સારી રીતે સંપન્ન કર્યા. ત્યારબાદ તેણે અહીંથી આગળ દક્ષિણ દ્વારાદિકમથી પૂર્વનંદા પુષ્કરિણી સુધીના સર્વ કાર્યો સિદ્ધાયતનની જેમજ સંપન્ન કર્યા તેમ સમજવું જોઈએ. ત્યાર પછી તે હદની પાસે ગયો. ત્યાં તેણે તેરણની, વિસોપાન પ્રતિરૂપકોની, શાલભંજિકાઓની અને વ્યાલરૂપોની પ્રમાજેના કરી અને દિવ્ય જલધારાથી અસ્પૃક્ષણાદિ તેમજ ધૂયદાનત સુધીના સર્વ आय स२ शत सपन्न ४ा. मेरी वात ( पुरथिमिल्ला गंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छइ, तोरणे य तिसोवाणे य सालभंजियाओ य वालरूवए य तहेव) । सूत्र५४ 43 २५४ ४२वामा भावी छ त्यारपछी त (जेणेव बलिपीढं શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy