SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ९० सूर्याभदेवस्य गन्धादिधारणवर्णनम् ६१७ युगलम् ? इत्याह-नासानिःश्वासवातवाह्यम् नासा नासिका तन्निर्गतो यो निःश्वासवात: निश्वासपवनस्तेन बाह्यम् उड्ढायनीयम् , अनेन वस्त्रस्याल्पभारत्वं सूचितम् , पुनः चक्षुहरम्-नयनाकर्षकम् , पुनः वर्णस्पर्शयुक्तम् शुभवर्णशुभस्पर्शान्वितम् पुनः हयलालपैलवातिरेकम् हयलालाया यत् पैलव-सौकुमार्य, ततोऽपि अतिरेकः अतिशय्यं सौकुमार्य यस्य यस्मिस्तत्= अतिसुकुमारमित्यर्थः, पुन: धवलं-शुभ्रं, कनकखचितान्तकर्म-कनकेन= सुवर्णसूत्रेण खचितानि ग्रथितानि अन्तकर्माणि प्रान्तभागलक्षणानि यस्य तत्-कनकसूत्ररचितप्रान्तभागयुक मित्यर्थः, तथा आकाशस्फटिकसमप्रभम्= आकाशवत् स्फटिकवच्चातिस्वच्छमिति । एवंविधविशेषणविशिष्टं दिव्यं देववस्त्रयुगलं परिदधातीत्यर्थः । तादृशं वस्त्र न्युष्य-परिधाय हारम्-अष्टादश सरिकं पिनयति-परिदघाति, तथा अर्द्धहारं नवसरिकम् एकावलीम्-विचित्र मणिकृताम् एकसरिकां मालां, मुक्तावलीं-मुक्ताहारं रत्नावलीं-रत्नहारं च पिनाति, पिनह्य-एवम् अनेन प्रकारेण अङ्गदानि-हस्ताभरणविशेषान् ढंगसे चर्चित किया, इसके बाद उसने दो देवदूष्यकों को पहिरा, ये दोनों देवदृष्यक इतने पतले अल्पभारवाले थे कि नाककी निश्वास वायु से भी उडने लगते थे चक्षुओं को देखने में बड़े प्यारे प्रतीत होते थे वर्ण और स्पर्श इनका बडा सुहावना या लुभावना था जैसे अश्व की लाला सुकुमार होती है, एवं चिकनी होती है और सफेद होती है उसी प्रकार से ये भी इससे अधिक सुकुमार एवं चिकने थे. सफेद रंग के थे-बिलकुल शुभ्र थे. इनका प्रान्तभाग जो था वह सुवर्ण के सूत्र से गंथा दुआ था, तथा इसकी स्वच्छता आकाश और स्फटिकमणि की स्वच्छता जैसी थी, इसकेबाद उसने १८ लर का हार पहिरा, नौ लर का अर्द्धहार पहिरा, विचित्रमणिकृत एक लरवाली माला पहिरी, मुक्ताद्दार पहिरा, बाद में કર્યા. આ બન્ને દેવદૂષકે એટલાં બધા ઝીણા તેમજ અ૫ભારવાળા હતા કે તે નાકના નિશ્વાસ વાયુથી પણ ઉડવા લાગતા હતા. આને પણ મનહર લાગતાં હતાં. વર્ણ અને સ્પર્શ પણ તે વસ્ત્રોનાં સહામણાં હતાં. જેમ ઘેડાની લાળ સુકુમાર હોય છે લીસી હોય છે અને સફેદ હોય છે, તેમજ આ વસ્ત્રો તેના કરતાં પણ વધારે સુકુમાર, લીસા અને સફેદ હતા. આ વસ્ત્રના પ્રાંતભાગો સુવર્ણ સૂત્રથી ગ્રથિત હતા. તેમજ એમની સ્વચ્છતા આકાશ અને સ્ફટિક મણિની સ્વચ્છતા જેવી હતી. ત્યાર પછી તેણે ૧૮ લડીવાળા હાર પહેર્યો, નવ લડીને અદ્ધ હાર પહેર્યો, વિચિત્ર મણિકૃત એક લડીવાળી માળા પહેરી, મુક્તાહાર પહેર્યો, શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy