SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ ६११ सुबोधिनी टीका. सू. ८९ सूर्याभस्य अलङ्कारिक सभाप्रवेशादिवर्णनम् अतिशयातिशयं कारयन् पालयन् विहरस्व इति कृत्वा = इत्युक्त्वा जयजय शब्द प्रयुञ्जन्ति कुर्वन्ति ॥ सू० ८८ ॥ मूलम् - तए णं से सूरियाभे देवे महया महया इंदाभिसेगेणं अभिसित समाणे अभिसेयसभाओ पुरथिमिल्लेणं दारेणं निग्गच्छs निग्गच्छित्ता जेणेव अलंकारियसभा तेणेव उवागच्छइ उवागच्छित्ता अलंकारियसभं अणुप्पयाहिणीकरेमाले अणुप्पयाहिणीकरेमाणे अलंकारियसमं पुरथिमिल्लेणं दारेणं अणुपविसइ, अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छ, सी हासणवरगए पुरत्याभिमुहे संनिसपणे ॥ सू, ८९ ॥ छाया - ततः खलु स सूर्याभो देवो महता महता इन्द्राभिषेकेण अभिविक्तः सन् अभिषेकसभायाः पौरस्त्येन द्वारेण निर्गच्छति, निर्गत्य यत्रैव अलङ्कारिकसभा तत्रैव उपागच्छति, उपागत्य अलङ्कारिकसमाम् अनुप्रदक्षिणीभर्तृत्व, महत्तरकत्व एवं आज्ञेश्वरसेनापत्य बहुत २ अतिशयरूपसे करते हुए और उनका पालन करते हुए, रहो - इस प्रकार कहकर उन्होंने पुनः जय २ शब्दों का उच्चारण किया । सू० ८८ ॥ तणं से सूरिया देवे महया महया' इत्यादि । सूत्रार्थ: - (तएण ) इसके बाद ( से सुरिया देवे ) वह सूर्याभदेव जब ( महया २ इंदा भिसेगेणं) अतिविशाल इंद्राभिषेकद्वारा अभिषिक्त हो चुका तब (अभिसेयसभाओ पुरथिमिल्लेणं दारेणं निम्गच्छद) पूर्वके द्वारसे होकर उस अभिषेक सभासे बाहर निकला. ( निग्गच्छित्ता जेणेव अलंकारियसभा तेणेव उवागच्छइ ) निकलकर फिर वह जहां अलङ्कारिसभा थी वहां गया પુરાવર્તિત્વ, ભર્તૃત્વ, મહત્તરકત્વ અને આજ્ઞેશ્વર સેનાપત્યરૂપ શાસન કરતાં અને તેમનુ પાલન કરતાં. રહેા, આ પ્રમાણે કહીને તેમણે ફરી જય જય શબ્દાનુ ઉચ્ચારણ કર્યું. | સૂ૦ ૮૮૫ 6 त एणं से सूरिया देवे महया महया' इत्यादि । सूत्रार्थ - (तएणं) त्यार पछी ( से सूरियाभे देवे ) ते सूर्यालद्वेव न्यारे ( महया २ इंदाभिसेगेणं) अतिविशाण इन्द्रालिषे वडे अभिषिक्त अर्ध यूभ्यो त्यारे ( अभिसेयसभाओ पुरत्थिमिल्लेणं दारेणं निग्गच्छइ ) ते पूर्व द्वारथी ते मलिषेऽ सलाथी महार नीउज्ये ( निग्गच्छित्ता जेणेव अलंकारियसभा तेणेव उवागच्छइ ) नीडजीने ते ज्यां सरिङ सला हती त्यां गये. ( उवागच्छित्ता अलंकारियसभ શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy