SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ८३ उपपातानन्तरं सूर्याभदेवाय सामानिकदेवानांकथनम् ५६३ सुखसाधनाय, क्षेमाय-शक्तिमत्त्वसाधनाय, निश्रेयसाय-कल्याणसाधनाय, आनु गामिकतायै परम्परासुखसाधनाय च भविष्यति ? इति ॥ सू० ८२ ॥ ____ मूलम् --तएणं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा सूरियाभस्स देवस्स इमेयारूवमन्झत्थियं जाव समुप्पन्नं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छति, उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अञ्जलिं कटु जएणं विजएणं बद्धाविति, वद्धावित्ता एवं वयासी-एवं खलु देवाणुप्पियाणं सूरियाभे विमाणे सिद्धाययणसि जिणपडिमाणं जिणुस्सेहप्पमाणमित्ताणं अट्ठसयं संनिखित्तं चिदृइ, सभाए णं सुहम्माए माणवए चेइए खंभे वइरामएसु गोलवट्टसमुग्गएसु बहूओ जिणसकहाओ संनिखित्ताओ चिटुंति । ताओ गं देवाणुप्पियाणं अण्णेसिं च बढणं वेमाणियाणं देवाण य देवीण य अञ्चणिज्जाओ जाव पज्जुवासणिज्जाओ । एयं णं देवाणुप्पियाणं पुचि करणिज्जं, तं एयं णं देवानुपियाणं पच्छा करणिज्ज, तं एवं णं देवाणुप्पियाणं पुटिव सेयं, तं एयं णं देवाणुप्पियाणं पच्छा सेयं, तं एयं णं देवाणुप्पियाणं पुचि वि पच्छा वि हियाए सुहाए खेमाए निरसेयसाए आणुगामियत्ताए भविस्सइ ॥ सू० ८३ ॥ कार्य मेरा हितका साधनभूत बन सकता है ? सुखका साधनभूत बन सकता है ? शक्तिमत्वका साधनभूत बन सकता है ? कल्याणका साधनभूत वन सकता है ? और परम्परारूपसे भी सुखका साधनमूत बन सकता है ? ऐसा उसने सोचा-॥ सू० ८२ ॥ અને પછી હું શું કરું કે જેથી તે મારા હિત માટે યોગ્ય કહેવાય? તે મને સુખ આપી શકે શક્તિ અપિ શકે કલ્યાણ કરી શકે અને પરંપરાથી પણ સુખ અર્પી શકે તેમ હોય! આમ તેનાં મનમાં વિચાર કુ. ૮૨ છે श्रीशन प्रश्नीय सूत्र:०१
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy