SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४८४ राजप्रश्नीयसूत्रे समता संपरिक्त्तिा ते णं पासायवडेंसया पणवीसं जोयणसयं उड़ढंउच्चत्तेणं वासट्ठि जोयणाई अद्धजोयणं च विक्खंभेणं अब्भुग्गयमुसिय- वण्णओ, भूमिभागो उल्लोओ सीहासणं सपरिवारं भाणियव्वं अट्ठट्ठमंगलगा झया छत्ताइच्छत्ता । ते णं पासावडे सगा अण्णेहिं चउहिं तयद्धुच्चत्तप्पमाणमेते हिं सव्व समता संपरिक्खित्ता ! ते णं पासायवडें सगा बासट्ठि जोयणाई अद्धजोयणं च उड़ढं उच्चतेणं एक्कतीसं जोयणाई कोसं च विक्खंभेणं - वण्णओ, उल्लोओ, सीहासणं - सपरिवार, पासायवडे सगाणं उवरिं अट्ठट्ठमंगला झया छत्ताइच्छत्ता ॥ सू० ७१ ॥ छाया - तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र खलु महानेको मूलप्रासादावतंसकः प्रज्ञप्तः । स खलु मूलप्रासादावतंसकः पञ्च योजनशतानि उर्ध्वम् उच्चत्वेन अर्द्धतृतीयानि योजनशतानि अब सूत्रकार इस बात का वर्णन करते हैं कि उस बहुसमरमणीय भूमिभाग में बिलकुल मध्यभागमें मूलप्रासादावतंसक है और उसकी चारों दिशाओं में अन्य और प्रासादावतंसक है, भूमिभाग आदिक हैं, ध्वजादिक हैं'तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स' इत्यादि । सूत्रार्थ - ( तस्स णं बहुसमरम णिज्जस्स भूमिभागस्स बहुमज्झदेसभाए ) उस बहुसमरमणीय भूमिभाग के मध्यभाग में ( एत्थणं महेगे मूलपासायवडेंसर पण्णत्ते ) एक बहुत बडा मूलप्रासादावतंसक कहा गया ( से णं मूलवासायवडेंस पंच जोयणसयाईं उडूढं उच्चतंण ) यह मूलप्रासा - હવે સૂત્રકાર તે મહુસમરમણીય ભૂમિભાગના એકદમ મધ્યભાગમાં મૂલપ્રાસાદાવત'સક છે અને તેની ચારે દિશાઓમાં બીજા પણ પ્રાસાદાવત સકે છે, ભૂમિભાગ વગેરે છે, ધ્વજાદિક છે, તેનું વર્ણન કરે છેઃ— " तस्स णं बहुसमरमणिजस्स भूमिभागस्स ' इत्यादि । सूत्रार्थ - (तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुज्झदेसभाए ) ते बहुसमरमणीय भूमिलागना से हम मध्यभागमां ( एत्थणं महेगे मूलपासायवडेंसए पण्णत्ते ) मे४ मडुन विशाण प्रासाद्वातत स उवाय छे. ( से णं मूलपासावर्डेसए पंच जोयणसयाई उड्ढ उच्चत्तेणं) मा भूत प्रासादावत स यार्धमा पांयसेो योन શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy