SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ૪૮૨ राजप्रश्नीयसूत्रे विशिष्टरूपयुक्तानि सापानपनित्रयाणि प्रज्ञप्तानि । वर्णकः-त्रिसोपानप्रतिरूपक वर्णनपरः पदसमूहो यानविमानवर्णनपरपदसमूहवद् बोध्यः, स च द्वादशस्त्रत्रोक्तो विज्ञेयः । तथा-तोरणानि-तेषां त्रिसोपानप्रतिपरूकाणां पुरोवत्र्तोनि तोरणानि विज्ञेयानि । तद्वनर्णनपरो ग्रन्थः 'तोरणा जाणामणिमएमु थंभेसु' इत्यारभ्य 'जाव पडिरूवा' इत्यन्तः पूर्वोक्तो बोध्यः, स च त्रयोदशसूत्रे प्रोक्तः इति । तथा-अष्टाष्ठमङ्गलकानि, ध्वजाः, छत्रातिच्छत्राणि, घण्टायुगलानि. पताकातिपताकाः, उत्पलहस्ताः कुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रहस्ताश्च तेषां तोरणानामुपरि विज्ञेयाः। एषां वर्णनं चतुर्दशस्त्रे विलोकनीयम् । एतानि सर्वाणि सर्वरत्नमयानि अच्छानि यावत् प्रतिरूपाणि बोध्यानीति । तस्य खलु उपकारिकालयनस्य उपरि-ऊर्श्वभागे बहुसमरमणीयो भूमिभागः प्रज्ञप्तः । स हि भूमिभागः 'से जहानामए समूह यानविमान के वर्णक करने वाले पद समूह की तरह से जानना चाहिये, यह वर्णन १२र्वे सूत्र में किया गया है। इन विशिष्टरूपयुक्त सोपानपंक्तित्रयों के आगे तोरण-हैं. इनका वर्णन करने वाला ग्रन्थ 'तोरणा णाणामणिमएसु थमेसु' इस पाठ से लेकर 'जाव पडिरूवा' पाठ तक पहिले लहा जा चुका है. यह सब पाठ १३ वे सूत्र में आया है. अष्ट अष्ट मंगलक, ध्वजाएँ, छत्रातिच्छत्र, घण्टायुगल, पताकातिपताका, उत्पलहस्त, कुमुद, नलिन, सुभग, सौगंधिक, पुण्डरीक, महापुण्डरीक, शतपत्र, सहस्रपत्र. इन तोरणों के ऊपर हैं, इनका वर्णन करनेवाला पाठ १४वें सूत्र में कहा जा चुकाहै. ये सब सर्वथा रत्नमय हैं अच्छ-आकाश स्फटिक की तरह निर्मल हैं-यावत् प्रतिरूप है इस उपकारिकालयन के ऊपर उर्ध्वभाग में बहुसमरमणीय भूमिभाग है, यह भूमिभाग ‘से जहानामए आलिंપંક્તિત્રય છે. એનું વર્ણન યાનવિમાનના વર્ણન જેવું જ સમજવું જોઈએ. ૧૨ મા સૂત્રમાં આ વર્ણન કરવામાં આવ્યું છે. આ વિશિષ્ટરૂપ યુક્ત સયાન પંક્તિत्रयानी सामे तो छ. ये मर्नु न 'तोरणा जाणाणिमएसु थंभेसु' मा ५४थी भासने 'जाव पडिरूवा' ५18 सुधी पडेai ४२वामा माव्युं छे. ५४ १७ मा સૂત્રમાં આવેલ છે. આઠ મંગલક દવજાઓ, છત્રાતિ૭, ઘંટાયુગલ. પતાકાति५ता, पतस्त, मुह, नलिन, सुमन, सोधि४, ५-उरी४, भY-31 શતપત્ર, સહસ્ત્રપત્ર, આ તારણેની ઉપર છે. એમના વર્ણન સંબંધી પાઠ ૧૪મા સૂત્રમાં છે. આ બધાં સર્વથા રત્નમય છે, અચ્છ, આકાશ, સ્ફટિકની જેમ નિર્મળ છે, યાવત્ પ્રતિરૂપ છે. આ ઉપકારિકાલયનની ઉપર ઊäભાગમાં બહુસમરમણીય भूमिला. छ, मा सूमिला ' से जहानामए आलिंगपुक्खरेइवा' 20 ५४थी શ્રી રાજપ્રક્ષીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy