SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ राजप्रनीयसूत्रे कनीयः । तथा - यावत्पदेनात्र 'एवम्' इति सगृहधते । ततश्च - एवम् - अनेन - प्रकारेण तस्यां पद्मवरवेदिकायां बहव्यः वीथ्यः = हयादि वीथ्यः । द्वयोः पार्श्वयोरेकैकश्रेणिभावेन यत् श्रेणिद्वयं सा वीथिः । तथा चहव्यः पङ्क्क्तयः = हयादिपहूक्तयः । पङ्क्तिश्च एकदिग्व्यवस्थिता बोध्या । तथा-बहूनि मिथुनानि= हयादिमिथुनानि । मिथुनं स्त्रीपुरुषयुग्मं बोध्यम् । एतानि सर्वरत्नमयादिप्रतिरूपान्तविशेषणविशिष्टानि बोध्यानि तथा - बहव्यः लताः = पद्मलतादिश्यामलतान्तालताः नित्यं कुसुमितादि प्रतिरूपान्तविशेषणविशिष्टास्तत्र बोध्या इति । सा कथं पद्मवर वेदिकेत्युच्यत ? इति शिष्यः पृच्छति - ' से hu' इत्यादि । हे भदन्त ! केनार्थेन-केन हेतुना सा वेदिका ' पद्मवरवेदिका पद्मवश्वेदिका' इत्येवमुच्यते १ भगवानाह - गौतम ! पद्मवरवेदिका 4 ४७४ संग्रह हुआ हैं । इस पाठ का अर्थ १४ वे सूत्रकी टीका करते समय लिखा जा चुका हैं । तथा यावत्पद से यहां 'एवम्' इस पद का संग्रह होता है, इस प्रकार से उस पद्मवरवेदिका में अनेकहयादि वीथीं हैं । - दोनों ओर जो एक एक श्रेणि होती है उसका नाम वीथी है. ऐसी उसमें हयादिकों की अनेक वीथियां हैं । अनेक हयादिपंक्तियां हैं-पंक्ति नाम एक दिशा में रही हुई श्रेणि का है । अनेक हयादि मिथुन हैं. स्त्रीपुरुष के जोडे का नाम मिथुन है । ये सब सर्वथा रत्नमय हैं । यहां सर्वथा रत्नमय पद से लेकर प्रतिरूप पद तक के सब विशेषण लगाना चाहिये । तथा अनेक लताएँ - पद्मलता से लेकर श्यामलता तक की सब लताएं हैं । ये नित्य कुसुमित आदि प्रतिरूपान्त विशेषणों वाली हैं । अब गौतम स्वामी प्रभु से ऐसा पूछता है - हे भदन्त ! यह - पद्मवर - वेदिका 'पद्मवरवेदिका' इस नाम से क्यों कही गई है ? इसके उत्तर में दर्शनीयाः, अभिरूपाः, या पाहनो संग्रह थयो छे. या पाहनो अर्थ १४ भा सूत्रनी टीडा उरतां वामा आयो छे. तेमन यावत्पथी सहीं ' एवम् ' मा પદના સંગ્રહ થયા છે. આ પ્રમાણે તે પદ્મવરવૈશ્વિકામાં ઘણી હય વગેરેની વીથિએ છે, બંને તરફ જે એક એક શ્રેણિ હેાય છે તે વીથી કહેવાય છે. તેમાં હયાદિકાની અનેક વીથીએ છે. હયાદિકાની ( હાદિકાની ) ઘણી પ ક્તિએ છે. એકિદશામાં આવેલી શ્રેણિને પ ંક્તિ કહે છે ઘણા હયાદિ મિથુન છે. સ્ત્રીપુરુષના જોડાને મિથુન કહે છે. આ બધાં સંથા રત્નમય છે. અહીં સ રત્નમય પદ્મથી માડીને પ્રતિરૂપ પદ સુધીના બધા વિશેષણેા લગાડવાં જોઈએ. તેમજ ઘણી લતાઓ-પદ્મલતાથી માંડીને શ્યામલતા સુધીની બધી લતાએ છે. એ નિત્યકુસુમિત વગેરે પ્રતિરૂપાંત વિશેષણા વળી છે. હવે ગૌમતસ્વામી પ્રભુને આ જાતના પ્રશ્ન કરે છે કે હે ભદંત ! આ પદ્મવરવેદિકા પદ્મવરવેદિકા ' આ નામથી કેમ અભિહિત થઈ છે. ? એના જવાબમાં પ્રભુ કહે કે હૈ શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy