SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे मणिजालेन - मणिमयेन दामसमूहेन, एकैकेन लम्बमानेन कनकजालेन सुवर्णमन, दामसमूहेन एकैकेन लम्बमानेन रत्नजालेन - रत्नमयेन दामसमूहेन, एकैकेन लम्बमानेन पद्मजालेन - सर्वरत्नमयेन पदमाकारेण दामसमूहेन च सर्वतः ः समन्तात् - चतुर्दिशि सम्परिक्षिप्ता - सम्परिवेष्टिता । तानि हेमजालादीनि कीदृशानि ? इति प्रदर्शयितुमाह - ' ते णं जाला इत्यादि । तानि पूर्वोक्तानि खलु मममयादीनि जालानि तपनीयलम्बूपकाणि - तपनीया:- स्वर्णमयाः लम्बूषकाः- आभरणविशेषा येषु तानि - स्वर्णमय लम्बूषकयुक्तानि, 'जाव' यावत्पदेनसुवर्णप्रतर कमण्डिताग्राणि नानामणिरत्ना विविधहारार्द्ध हारोपशोभितसमुदायानि पदन्योन्यासम्प्राप्तानि वातैः पूर्वापरदक्षिणोत्तरागतैः मन्दं मन्दम् एजमानानि एजमानानि प्रलम्बनानि प्रलम्वमानानि शब्दायमानानि शब्दायमानानि उदा रेण मनोज्ञेन मनोहरेण कर्णमनो निर्वृतिकरेण शब्देन तान् प्रदेशान् सर्वतः समन्तात् आपूरयमाणानि आपूरयमाणाणि श्रिया अतीव उपशोभमानानि इति संगृह्यते । अर्थस्त्येषां पूर्वमुक्तः । सुवर्णप्रतरकमण्डिताग्रादिविशेषण विशि ष्टानि तिष्ठन्ति तस्याः खलु पद्मवरवेदिकायाः तत्र तत्र स्थले तस्मिन् एक लम्बे रत्नमय दामसमूह से एक २ लम्बे सर्वरत्नमय पद्माकार दामसमूह से, चारों दिशाओं की ओर और विदिशाओं की ओर अच्छी तरह से परिवेष्टित है ये सब हेमजालादिक स्वर्णमय आभरण विशेष हैं यहां यावत् पद से 'सुवर्णप्रतर कमण्डिताग्राणि, नानामणिरत्नविविधहारा हारोपशोभितसमुदायानि, ईषदन्योन्यासमप्राप्तानि इत्यादि पाठ से लेकर • श्रिया अतीव २ उपशोभमानानि ' यहां तक के पाठ का संग्रह हुआ है । इस पाठका अर्थ पहिले लिख दिया गया है । इस पद्मवर ४७२ એક લાંબામાિમય દામ સમૂહથી એકએક લાંબા રત્નમય દામસમૂહથી, એક એક લાંબા સČરત્નમય પદ્માકારદામ સમૂહથી, ચારે દિશાઓની ત૨ફ અને વિદિશાએની તરફ સારી રીતે પરિવતિ છે. એ સર્વે હેમ જાલ વગેરે સ્વણ મય 'सुवर्णप्रतरकमण्डिताप्राणि, नानामणिरत्नविविधहारार्द्धहारोपशोभितमुदायानि, ईषदन्यो न्यासम्प्राप्तानि ' वगेरे पाठथी भांडीने ' श्रिया अतीव २ उपशोभमानानि ' सहीं સુધીના પાઠના સંગ્રહ થયા છે. આ પાઠના અથ પહેલાં સ્પષ્ટ કરવામાં આવ્યે છે. આ પËકરવૈકિાના તે તે સ્થળના એક એક દેશમાં ઘણા હયસ ઘાટ, –સમાન આકારવાળા તુરંગ ( ધેાડા) યુગ્મ છે. અહીં યાવત પદથી 'गयसंघाडा, नरसंघाडा, किंनरसंघाडा, किंपुरिससंघाडा महोरगसंघाडा गंधव्व संघाडा' आ पाना सग्रह थये। छे. या पाहनो अर्थ पहेला स्पष्ट अरवामां भाव्ये। શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy