SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४१९ सुबोधिनी टीका. सू. ६३ सूर्याभविमानवर्णनम् दशालङ्कारम् अष्टगुणोपपेतम् , गुञ्जावक्रकुहरोपगूढं रक्तं त्रिस्थानकरणशुद्धं सकुहरगुञ्जद्वंशतन्त्रीतलताललयग्रहसुसंप्रयुक्तं मधुरं समं सुललितमनोहरं मृदुकरिभितपदसञ्चारं सुनतिवरचारुरूपं दिव्यं नाटयं सज गेयं प्रमीतानां, भवेद् एतद्रूपः स्यात् ? हन्त ! स्यात् ।। सू० ६३ ।। 'से जहानामए वेयालियवीणाए' इत्यादि टीका-स: पूर्वोक्तः शब्दःयथानामकः वैतालिकवीणा वैतालिकजातीया वीणा, तस्याः शब्दाः इति परेण सम्बन्धः, कीदृश्यास्तस्याः ? इति जिज्ञासायामाह-उत्तरमन्दामूछितायाः उत्तरमन्दामूच्छनाविशेषः, तया मृच्छितायाः =संस्पृष्टायाः अङ्के-क्रोडे, सुप्रतिष्ठितायाः संनिविष्टायाः, कुशलनरनारी सुसंपरिगृहीतायाः = निपुणपुरुषस्त्री-सुष्ठुसम्यकपरिधृतायाः, चन्दनसारनिर्मितवसान, सप्तस्वरसमन्वागत, षड्दोषविप्रमुक्त, एकादश अलङ्कारयुक्त, अष्टगुणो पपेत, गुञ्जावक्रकुहरोपगढ, रक्त, त्रिस्थानकरणशुद्ध, सकुहरगुञ्जद्वशतन्त्रीतलताललय ग्रहसे सुसंप्रयुक्त, मधुर' सुललित, मनोहर, मृदुकरिभितपदसंचारसंपन्न, सुनतिवरचारुरूपयुक्त, दिव्य एवं नाट्यसज ऐसे गीतको गानेवाले पूर्वोक्त किन्नरों आदि देवोंका शब्द होता है ? (हंता सिया) हां, गौतम ! ऐसा ही शब्द उन तृणमणियोंका होता है। टीकार्थ--यहां सूत्रमें 'वेयालियवीणाए' पदसे लेकर 'उदीरियाए' पदतकके पद इस 'वेयालियवीणाए' के विशेषण हैं-इसमें गौतमने प्रमुसे ऐसा पूछा है कि - हे भदन्त ! उतरमन्दामूर्च्छनासे मूछित – संस्पृष्ट हुई, गोदमें बहुत ही अच्छी तरहसे संभालकर रखी हुई, बजानेवाले निपुण स्त्री पुरुष द्वारा अच्छी तरहसे पकडी हुई चन्दनवृक्षके सारभागसे रचितवीणावादन વનસાન, સપ્તસ્વર સમન્વાગત, ષડદોષ વિપ્રમુક્ત, એકાદશ અલંકાર યુક્ત, આઠ ગુણ યુક્ત, ગુંજાવક્ર કુહરો પગૂઢ, રકત, ત્રિસ્થાનકરણ શુદ્ધ, સકુહાગુંજવંશ તંત્રી તલ તાલ લય ગ્રહથી સુસંપ્રયુક્ત, સુલલિત, મનોહર, મૃદુકરિભિત પદ સંચાર સંપન્ન, સુનતિવર ચારુરૂપયુક્ત, દિવ્ય અને નાટય સજજ એવા વિશેષણોથી યુક્ત ગીતને ગાનારા કિન્નરો વગેરે દેવનો જે જાતનો વિનિ હોય શું (भवेयारूवे सिया) । " Av६ ते तृए। मणिमाना हाय छ १ (हंता सिया) है। ગૌતમ એ જ શબ્દ તે તૃણ મણિઓ હોય છે. टी---2मा सूत्रमा (वेयालिय वीणाए) ५४थी मांसने 'उदीरियाए' ५६ सुधीना ५:। ( वेयालियावीणाए')ना विशेष । छ. मामां गौतम प्रभुने मागतने પ્રશ્ન કર્યો છે કે હે ભદંત! ઉત્તર મંદ મૂચ્છનાથી મૂછિત-સંસ્કૃષ્ટ થયેલી, મેળામાં સંભાળ પૂર્વક સારી રીતે મૂકી રાખેલી, ચતુર વગાડનારા સ્ત્રી પુરુષો વડે સારી રીતે શ્રી રાજપ્રશ્નીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy