SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ४०२ राजप्रश्नीयसूत्रे ध्वजाना,-क्रौञ्चध्वजानां-कौश्चनामक - पक्षिविशेषाङ्कितध्वजाना, छत्रध्वजानांछत्राङ्कितध्वजानाम् ऋक्षध्वजानाद् - ऋक्षाभिषधन्यपशुविशेषाङ्कितध्वजानां, शकुनिध्वजानां-पक्ष्यङ्कितध्वजानां, सिंहध्वजानां सिंहाङ्कितध्वजानां वृषभध्वजानां बलीवाङ्कितध्वजानां च प्रत्येकमष्टाधिकशतं बोध्यम् । तथा श्वेतानां-शुक्लवर्णानां चतुर्विषाणनागवरकेतूनां = चतुर्दन्तगजाङ्कितध्वजानाम् अष्टशतमस्ति । एवमेवअनेनैवप्रकारेण सूर्याभे विमाने-सूर्याभविमानवर्तिनि एकैकस्मिन् प्रत्येकस्मिन् द्वारे सपूर्वांपरेण-पूर्वापरसंख्यासहितेन-चक्रध्वजत आरभ्य नागवरकेतुपर्यन्तानां दशसंख्यकानां ध्वजानां प्रत्येकमष्टोत्तरशतसंख्यकत्वात्सर्वसंकलनेन अशीत्यधिक केतुसहस्र-केतूनां पताकानां सहस्रं भवति सम्पद्यते इति एतत् आख्यातम्= तीर्थंकरगणधरैरुक्तम् । तेषां खलु द्वाराणाम् एकैकस्मिन् द्वारे पश्चषष्टिः पञ्चषष्टिः भौमानिउपरिगृहरूपाणि प्रज्ञप्तानि, तेषां खलु भौमानां भूमिभागाः उल्लोकाश्च मणितव्याः - वर्णनीयाः, ते च यानविमानस्य' यथा वर्णित्तास्तथैव तद्वर्णनमेकचाहिये. १०८ मृगाशितध्वजाएं हैं । १०८ गरुडाङ्कितध्वजाएं हैं, १०८ कौ चाङ्कितध्वजाएंमें. १०८ छत्रध्वजाएं हैं, १०८ ऋक्ष-(रीछ ) ध्वजाएं हैं। १०८ शकुनिध्वजाएं हैं। १०८ सिंहध्वजाएं हैं। तथा १०८ ही वृषभध्वजाएं हैं। और १०८ ही शुक्लवर्णवाले एवं चार दांतोंवाले श्रेष्ठ नागके चिह्नवाली नागवरध्वजाए हैं। इस प्रकार सूर्याभविमानके एक एक द्वारमें चक्रध्वजसे लेकर नागवरध्वजाओं तक सब ध्वजाए १०८० एकहजार अस्सिहोती हैं ऐसा तीर्थकर और गणधर देवोंने कहा है । उन द्वारमेंसे प्रत्येक द्वारमें ६५-६५ भौम-उपरिगृह उपरके घर है। इन उपरिगृहोंके भूमिभाग और उल्लोक ( चंदवा ) यहां भणितव्य हैं । अतः जिस प्रकारसे इनका वर्णन यानविमानके प्रकरणमें किया गया है. उसी प्रकारसे इनका वर्णन यहांपर છે ૧૦૦ ઋક્ષ (ર૭) ધ્વજાઓ છે. ૧૦૮ શકુનિ ધ્વજાઓ છે ૧૦૮ સિંહ ધ્વજાઓ છે. તેમજ ૧૦૮ વૃષભ ધ્વજાઓ છે. ૧૮૮ સફેદ રંગવાળા અને ચાર દાંતે વાળા શ્રેષ્ઠ નાગો (હાથી) ના ચિન્હવાળી નાગવર દવાઓ છે. આ પ્રમાણે સૂર્યાભવિમાનના દરેકે દરેક દ્વારમાં ચક્રધ્વજાઓ સુધી બધી દવાઓ ૧૦૮૦ છે. આમ તીર્થકર અને ગણધર દેવોએ કહ્યું છે. તે દ્વારમાંથી દરેકે દરેક દ્વારમાં ૬૫, ૬૫ ભૌમ-ઉપરિગ્રહ છે. એ ઉપરિગ્રહના ભૂમિભાગ અને ઉલોક (ચંદરવા) અહીં અભીષ્ટ છે. એથી ચાન-વિમાનના પ્રકરણમાં જે પ્રમાણે એનું વર્ણન કરવામાં આવ્યું છે. તેમજ અહીં શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy