SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ४६ सूर्याभेण नाट्यविधिप्रदर्शनम् ad Eartप्रविभक्ति च ङेति ङकारप्रविभक्ति च ककारखकारगकारघकार कारप्रविभक्ति नाम दिव्यं नाटयविधिमुपदर्शयन्ति । १५ । एवं चकारवर्गोऽपि १६ टकारवर्गोऽपि १७ तकारवर्गोऽपि १८ पकार as १९ अशोक पल्लवप्रविभक्ति च आम्रपल्लवप्रविभक्ति च जम्बू पल्लवप्रविकेति ककारप्रविभक्ति च खेतिं खकारप्रविभक्ति च इत्यादि । १५ । इसके बाद ब्राह्मलिपिमें जो ककार क का आकार होता है उस आकाररूपसे स्थित होकर देवकुमार आदि नचे - इस अभिप्रायसे ककारप्रविभक्ति - ककार अक्षरकी सुरचनासे युक्त, खकार प्रविभक्ति - खकार अक्षर की सुरचनासे युक्त गकारप्रविभक्ति - गकार अक्षर की सुरचनासे युक्त, घकार प्रविभक्ति - घकार अक्षरकी सुरचनासे युक्त, ङकारप्रविभक्ति - ङकार अक्षरकी सुरचनासे युक्त, इस तरह ककारखकारगकारघकारङकारप्रविभक्ति नामकी १५ व दिव्य नाटयविधिका प्रदर्शन उन्होंने कराया. यहां अकारादिक स्वरोंकी एवं यकारादिक व्यञ्जनों की सुरचना का योग नाटकविधि में नहीं दिखलाया है । १५ । एवं चकारarगो वि १६, टकारवग्गो वि १७, कारवग्गो वि १८ पकारग्गो वि १९ असोगपल्लवपविभत्ति च इत्यादि २० इसी तरहका कथन चकावर्ग में, टकारवर्ग में तकारवर्ग में, पकारवर्ग में भी जानना चाहिये । अशोकपल्लवप्रविभक्ति अशोकपल्लवकी सुरचनासे युक्त, आम्रपल्लवप्रविभक्ति विधिनुं तेम प्रदर्शन ४२ ॥ सू. ४४ ॥ केतिककारपविभत्तिं च खेतिखकारपत्रिभत्तिं च इत्यादि । १५ । ત્યારપછી બ્રાહ્મલિપિમાં જે કકાર–ક–ના આકાર હાય છે, તેના આકારની જેમ સ્થિત થઈને દેવકુમારેા વગેરે નાચ્યા. આ અભિપ્રાયથી કકાર પ્રવિભક્તિ~~ કકાર અક્ષરની સુરચનાથી યુક્ત, ખકાર પ્રવિભક્તિ-ખકાર અક્ષરની સુરચનાથી યુક્ત ગકાર પ્રવિભક્તિ-કાર અક્ષરની સુરચનાથી યુક્ત, ઘકાર પ્રવિભક્તિ-ઘકાર અક્ષરની સુરચનાથી યુક્ત, ડકાર પ્રવિભક્તિ-ઙકાર અક્ષરની સુરચનાથી યુક્ત આ પ્રમાણે કકાર, ખકાર, ગકાર, ઘકાર, ડકાર પ્રવિભક્તિ નામની ૧૫મી દિવ્ય નાટકવિધિનું તેમણે પ્રદર્શન કરાવ્યું. અહીં અકાર વગેરે સ્વરાની તેમજ યકાર વગેરે વ્યંજનાની સુરચનાના ચેાગ નાટકવિધિમાં આવ્યા નથી. ।। ૧૫ ।। एवं कारग्गो व १६, टकारवग्गो वि १७, तकारखग्गो वि १८, पकारखग्गो १९, असोगपल्लवपविभत्तिं च - इत्यादि २०, या तनु ४ प्रधान यार वर्गभां ટવર્ગોમાં તવ માં પવ માં પણ જાણવું જોઇએ. અશાક પધ્રુવપ્રવિભક્તિ-અશાકપદ્મવની સુરચનાથી યુક્ત આમ્રપધ્રુવપ્રવિભક્તિ-આમ્રપતૢવની સુરચનાથી ચુત શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧ - ३०१
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy