SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २८५ सुबोधिनी टीका. स. ४२ सूर्याभेण नाट्यविधिप्रदर्शनम् वाद्यविशेषेषु, लत्तिकासु-वाद्यविशेषेषु-मकरिकासु-वाद्यविशेषेषु शिशुमारिकासुवायविशेषेषु च घटयमानासु-संघर्ण्यमाणासु सतीषु, तथा-वंशेषु-वंशीनामक मुखवाद्यविशेषेषु तणुषु-तेष्वेषु अनेकपर्वसु वालीषु-तूणविशेषेषु परिलीषु वाद्यविशेषेषु बद्धकेषु-तृणविशेषेषु फूक्रियमाणेषु-मुखवायुभिः पूर्यमाणेषु सत्सु प्रगीता अप्यभवन्' इति पूर्व क्रिययाऽन्वयः ॥ सू० ४१ ॥ मूलम्-तएणं से दिवे गीए दिव्वे नट्टे वाइए एवं अब्भुए सिंगारे उराले मणुन्ने मणहरे गीए मणहरे नट्टे मणहरे वाइएउप्पिंजलभूए कहकहभूए दिव्वे देवरमणे पवत्ते यावि होत्था। तएणं ते बहवे देवकुमारा य देवकुमारोओ य समणस्स भगवओ महावीरस्स सोत्थियसिरिवच्छणंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणमंगलभत्तिचित्तं णामं दिव्वं नट्टविहिं उवदसेंति ।। णू० ४२ ॥ छाया-ततः खलु तद् दिव्यं गीतं दिव्यं नाटयम् दिव्यं वादित एवम् अद्भुतम् शृङ्गारम् उदारं मनोहरं गीतं मनोहरं नृत्यं मनोहरं वादितम् के, वाद्यविशेरूप मकरिकाओं के और वाद्यविशेषरूप शिशुमारिकाओं के, संघर्ण्यमाण होने पर तथा वंशीनामक मुखवाद्यविशेषरूप वंश के, अनेकपर्वयुक्त वेणु के, तृणविशेरूप बालियों के वाद्यविशेषरूप परिलियो के एवं तूणविद्यशेष बद्धकों के वायु से फूंके जाने पर देवकुमारों एवं देवकुमारिकाओं ने गाना गाया ॥ सू० ४१ ॥ 'तएणं से दिव्वे गीए' इत्यादि । सूत्रार्थ-(तएणं) उक्तवाद्यविशेषों के बजने पर जो देवकुमारों एवं देवकुमारिकाओं ने गाना गाया. उस गाने के बाद ( से ) वह वायविવાદ્યવિશેષ રૂપ મકરિકાઓ અને વાઘવિશેષરૂપ શિશુમારિકાએ જ્યારે એકબીજાથી સંઘષ્યમાન થઈ ત્યારે તેમજ વંશી નામક મુખવાઘવિશેષ રૂ૫ વંશ, અનેકપર્વવાળી વેણું, તૃણ વિશેષરૂપ બાલીઓ વાદ્યવિશેષરૂપ પરિસિઓ અને તૂણ વિશેષરૂપ બદ્ધકો જ્યારે મેના પવનથી પૂરિત કરવામાં આવ્યા ત્યારે તે દેવકુમારો તેમજ દેવકુમારિકાઓએ ગીત ગાયું છે. સૂત્ર ૪૧ છે तएण से दिव्वे गीए' इत्याणि । સૂત્રાર્થ—(ત) પૂર્વે વર્ણવેલા વાદ્યો વગાડાયા અને દેવકુમારો તેમજ १४मारिसमे त आयु त्या२ पछी (से) ते वाचविशेषना साथेन (दिव्वे શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy