SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २७८ __ राजप्रश्नीयमचे प्रीतिः श्रोतृणां यत्र तत् सुरतिप्रीत्युत्पादकम् , तथा-सुनति-सु-शोभना नतिः-नमनं-समाप्ति यंत्र तथा-वरचारुरूपं-वरं-प्रधान,-सुन्दरं रूपं-स्वरूपंयस्य तत्तथा, दिव्यम्-अपूर्वम् , नाटयसज्ज-नृत्यतत्परं गेयं-गीतं प्रगीताःप्रगीतवन्तः अपि-अपिशब्दः समुच्चये, अभवन्-अभूवन् ॥ सू० ४०॥ मूलम्—किं ते ? उद्धमंताणं संखाणं सिंगाणं संखियाणं खरमहीणं पेयाणं परिपिरियाणं, आहम्मंताणं पणवाणं पटहाणं, अप्फालिजमाणाणं भंभाणं होरभाणं तालिज्जताणं भेरीणं झल्लरीणं दुंदुहोणं, आलवंताणं मुरयाणं मुइंगाणं नंदीमुइंगाणं, उत्तालिज्जंताणं आलिगाणं कुंतुंबाणं गोमुहीणं मद्दलाणं, मुच्चिज्जताणं वीणाणं विपचीणं वल्लकीणं कुट्टिजंताणं महंतीणं कच्छभीणं चित्तवीणाणं सारिजंताणं वद्धीसाणं सुघोसाणं णंदिघोसाणं, फुटिज्जतोणं भामरोणं छब्भामरोणं परिवाइणीणं छिप्पंतोणं तूणाणं तुंबवीणाणं, आमोडिज्जंताणं आमोयाणं (झंझाणं) नउलाणं, अच्छिज्जेतीणं मुमंदाणं हुडुक्कीणं विचिक्कीणं वोइज्जताणं करडाणं डिडिमाणं किणियाणं कडंबाणं, वाइज्जताणं ददरगाणं अर्थात् प्रीति का उत्पादक था. गाने का अवसान-समाप्ति-सुन्दर ढंग से जहां होती थी वह गान सुनति कहलाता है-यहां ऐसा ही था. इसलिये यह भी सुनति था तथा इसका वर-प्रधान, एवं चारु-सुन्दर था. इसलिये यह वरचारुरूप था. अपूर्व था इसलिये यह दिव्य था. नृत्य तत्पर था, इसलिये यह नाट्यसज्ज था, ॥ सू० ४० ॥ હતી. એથી તે સુરતિ હતો–એટલે કે પ્રેમસ્પાદક હતો. ગતીની સમાપ્તિ જ્યાં સુંદર રીતે થાય છે, તે ગીત સુનતિ કહેવાય છે. અહીં એવું જ હતું એથી જ એ પણ સુનતિ હતું. તેમજ સુંદર હતાં એટલા માટે એ વર ચારૂ રૂપ હતું અપૂર્વ હતું એથી તે દિવ્ય હતું નૃત્ય તત્પર હતું એથી તે નાટય स तु. ॥२४०॥ શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy