SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ३७ सूर्याभस्य समुद्घातकरणम् २६७ सूर्याभं देवं करतलपरिगृहीतं यावत् वर्द्धयन्ति, वर्द्धयित्वा एवमवादिषुः-संदिशन्तु खलु देवानुप्रियाः ! यदस्माभिः कर्तव्यम् , ततः खलु स सूर्याभो देवस्तान् बहून् देवकुमारांश्च देवकुमारीश्च एवमवादीत्-गच्छत खलु यूयं देवानुप्रियाः । श्रमणं भगवन्तं महावीरं त्रिकृत्वः आदक्षिणप्रदक्षिणं कुरुत, कृत्वा वन्दध्वम् नमस्यत, वन्दित्वा नमस्यित्वा गौतमादिकानां श्रमणानां निर्ग्रन्थानां तां आनंद से हर्षित होने लगा. तब वे जहां सूर्याभदेव था. वहां पर आई ( उवागच्छित्ता सूरियामं देवं करयलपरिग्गहियं जाव बद्धावेंति ) वहां आकर उन सबने सूर्याभदेव को दोनों हाथों की अंजलि बनाकर यावत् उसे मस्तक पर रखकर बधाई दी. (बद्धावित्ता एवं वयासी) बधाइ देकर फिर उन्होंने उससे इस प्रकार कहा-(संदिसंतु णं देवाणुप्पिया ! जं अम्हेहिं कायव्वं ) हे देवानुप्रिय ! आप हमें आज्ञा दे-जो काम हमारे द्वारा होना है उसे करने की (तएणं से सूरियाभे देवे ते बहवे देवकुमारा य देवकुमारिओ य एवं वयासी) तब उस सूर्याभदेवने उन सब देवकुमारों से एवं देवकुमारिकाओं से इस प्रकार कहा—(गच्छह णं तुब्भे देवानुप्पिया ! समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेह ) हे देवानुप्रियो ! आप लोग जावें और श्रमण भगवान् महावीर को तीन बार प्रदक्षिणा करें (करिता वंदह, नमंसह ) उनको वंदना करें, नमस्कार करें, (वदित्तानमसित्ता गोयमाझ्याणं समणाणं निग्गंथाणं तं दिव्वं देविलि दिव्वं देवजुई હૃદયે આનંદથી હર્ષ પામ્યાં. ત્યાર પછી તેઓ જ્યાં સૂર્યાભદેવ હતા ત્યાં આવ્યાં ( उवागच्छित्ता सूरियाभे देवे करयलपरिग्गहिय' जाव बद्धावेंति ) त्या मापाने તેઓએ સૂર્યાભદેવને બંને હાથની અંજલિ બનાવીને યાવતું તેને મસ્તકે મૂકીને qयामी मापी ( वद्धावित्ता एवं वयासी ) qामी साधान तभो तेने । प्रमाणे ४यु ( संदिसंतु ण देवाणुप्पिया ! जं अम्हे हि कायव्वं ) वानुप्रिय ! આપ અમને જે કામ અમારાથી થઈ શકાતું હોય તેને કરવાની આજ્ઞા કરો. (तएणं से सूरियाभे देवे ते बहवे देवफुमारा य देवकुमारिओ य एवं वयासी ) त्यारे ते सूर्यानवे ते सौ देवमा भने मारियाने । प्रमाणे ४धु ( गच्छन णं तुन्भे देवाणुप्पिया समणं भगवं महावीर तिक्खुत्तो आयाहिणपयाहिणं करेह ) હે દેવાનુપ્રિયે ! તમે સૌ જા અને શ્રમણ ભગવાન મહાવીરની ત્રણ વખત પ્રદक्षिा ४शने ( करित्ता वदह नमसह ) तेयाश्री हन तथा नभ२४.२ ४३। (वदित्ता नमसित्ता गोयमाइयाणं, समणाणं निग्गथाणं तं दिव्वं देविढिं दिव्वं શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy