SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ३३ सूर्याभस्य समुद्घातकरणम् २४९ ऽन्तबहु समरमणीयदेशभागं विकरोति उल्लोकमक्षपाटकं च मणिपीठिकां च विकरोति तस्याः खलु मणिपीठिकाया उपरि सिंहासनं सपरिवारं यावद् दामानि तिष्ठन्ति ॥ सू० ३३ ॥ ___ 'तएणं समणे भगवं' इत्यादि । टीका- ततः-सूर्याभदेवस्य दिव्यदेवद्वर्याधुपदर्शनेच्छानिवेदनानन्तरम् , खलु श्रमणो भगवान् महावीरः सूर्याभेन देवेन एवम्-अनन्तरोक्तवचनम् उक्तः समरमणीय भूमिभागकी विकुर्वणाकी. यहां पर पीछेका १५ वे सूत्रसे लगाकर १९ वें सूत्रतकका 'मणीणं स्पर्शः' तकका सब इस विषयका पाठ यावत् शब्दसे गृहीत हुआ है । उस समतलभूमिभागके ठीक मध्यभागमें फिर उसने प्रेक्षागृह मंडपकी विकुर्वणाकी. (अणेगखभसयसनिविद्वं वण्णओ अंतो बहुसमरमणिशं भूमिभाग विउबइ. उल्लोयं अक्खाडगं च मणिपेढियं विउव्वइ ) यह प्रेक्षागृह मंडप अनेक स्तंभशत पर अवलम्बित था, इसका वर्णन पीछे किया जा चुका है. इस प्रेक्षागृह मंडपके भीतर-मध्यमें फिर उसने बहुसमरमणीय भूमिभागकी विकुर्वणाकी फिर उसने ऊपरके भागकी, मल्ल-क्रीडा स्थानकी एवं मणिपीठिकाकी विकुर्वणाकी (तीसेणं मणिपेढियाए उरि सीहासणं सपरिवारं जाव दामा चिट्ठति ) उस मणिपीठिकाके ऊपर फिर उसने सपरिवार सिंहासनकी विकुर्वणाकी यावत् पांच मालाओंकी विकुणा की. । टीकार्थ - जब सूर्याभदेवने अपनी दिव्यदेवद्धि आदिको दिखलानेकी इच्छा प्रकटकी-तब उसके बाद-अर्थात् सूर्याभदेवके द्वारा इस प्रकारसे कहे मां सूत्र सुधार्नु 'मणीनां स्पर्शः' सुधार्नु वएन यावत् शथी गृहीत युछे, ते સમતળ ભૂમિ ભાગની બરોબર મધ્ય ભાગમાં તેણે પ્રેક્ષાગૃહ મંડપની વિકુવણ ॐरी. ( अणेगखभसयसंनिविटुं वण्णओ अंतो बहु समरमणिज्ज भूमिभाग विउव्वइ, उल्लोय अक्खाडग च मणिपेढियं च विउव्वइ) ते प्रेक्षण म ७५ घणा से થાંભલાઓ ઉપર અવલંબિત હતું. આ પ્રેક્ષાગૃહ મંડપનું વર્ણન પહેલાં કરવામાં આવ્યું છે. એ પ્રેક્ષાગૃહ મંડપની અંદર વચ્ચે તેણે બહુ સમરમણીય ભૂમિ ભાગની વિક્ર્વણા કરી, પછી તેના ઉપરિ ભાગની, મદ્ભ-ક્રીડાસ્થાનની અને મણિचीनी विव। ४री. (तीसे णमणिपेढियाए उवरिं सीहासणं सपरिवार' जाव दामा चिटुंति) ते मयि पानी ५२ त्या२ ५छी तरी सपरिवार सिंहासननी વિદુર્વણ કરી યાવત્ પાંચ માળાઓની વિમુર્વણા કરી. ટીકાથ–જયારે સૂર્યાભ દેવે પોતાની દિવ્ય દેવદ્ધિ વગેરેને બતાવવાની ઈચ્છા પ્રકટ કરી ત્યારે તે પછી એટલે કે સૂર્યાભ દેવ વડે આ પ્રમાણે કહેવાયા પછી તે શ્રી રાજપ્રશ્નીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy