SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. २७ सूर्याभस्य भगवद्वन्दनम् स्वपरिचयश्च २२५ यमकसमकप्रवादितेन, शङ्ख-पणव-पटह-भेरी-झल्लरी-खरमुखी-हुडुक्का-मुरज -मृदङ्ग-दुन्दुभि-निर्घोष-नादित-रवेणे'-ति एषां व्याख्या अष्टमसूत्रतोऽवसेया। एभिः सर्वद्धर्यादिभिः यत्रैव श्रमणो भगवान् महावीरः तत्रैव उपाग च्छति, उपागम्य श्रमणं भगवन्तं महावीरं त्रिकृत्वः आदक्षिणप्रदक्षिणं करोति, कृत्वा वन्दते नमस्यति, वन्दित्वा च एवम्-अनुपदं वक्ष्यमाणं वचनम् अवादीत्-हे भदन्त । अहं खलु सूर्याभो देवो देवानुप्रियाणां भवतां वन्दे, अत्र 'वन्दे' इति क्रियायोगे कर्मणः सम्बन्धमात्र विवक्षायां पष्ठी बोध्या। तथानमस्यामि-नमस्करोमि यावत्-यावत्पदेन-सत्करोमि, सम्मानयामि, कल्याणं, मङ्गलं, दैवतं 'इत्येतत्पदसङ्ग्रहो बोध्यः, पर्युपासे' यषां व्याख्या चतुर्थसूत्रतोऽवसेया ॥ सू० २७ ॥ मूलम्-सूरियाभाइ समणे भगवं महावीरे सूरियाभं देवं एव वयासी-पोराणमेयं सूरियामा! जीयमेयं सूरियामा ! किञ्चमेयं सूरियाभा! करणिजमेयं सूरियाभा! आइण्णमेयं सूरियामा ! अन्भगुण्णायमेयं सूरियामा! ज णं भवणवइवाणमंतर जोइस वेमाणिया देवा अरहंते भगवते वदंति नमसंति, वंदित्ता नमंसित्ता तओ पच्छा साइं साइं नामगोत्ताइं साहिति, तं पोराणमेयं सूरियामा ! जाव अब्भणुण्णायमेयं सूरियाभा। ॥ सू० २८॥ आठवें सूत्र में की गई है, सो वहीं से इसे जानना चाहिये । ' णमंसामि जाव पज्जुवासामि' में जो यह यावत् पद आया है उससे ‘सत्करोमि, सम्मानयामि, कल्याणं. मंगलं, दैवतं, चैत्यम्' इन चतुर्थ सूत्रोक्त पदों का संग्रह किया गया है। इनकी व्याख्या उसी चतुर्थ सूत्र में की गई है। सो वहीं से इसे जान लेना चाहिये, ॥ सू० २७ ।। સુધીના પદોની વ્યાખ્યા આઠમાં સૂત્રમાં કરવામાં આવી છે. જિજ્ઞાસુઓએ ત્યાંથી onell से नये. ‘णमसामि जाव पज्जुवासामि' मा २ अ ' यावत् ' ५६ माव्यु छ तेथी ‘सत्करोमि सम्मानयामि, कल्याण, मंगलं. दैवत चैत्यम् ' २५॥ यथा સૂત્રમાં કહેલાં પદોને સંગ્રહ કરવામાં આવ્યો છે. આ સર્વેની વ્યાખ્યા તે જ ચોથા સૂત્રમાં કરવામાં આવી છે. જિજ્ઞાસુઓએ ત્યાંથી જ જાણી લેવું જોઈએ. એ સૂ, ર૭ શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy