SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका र २६ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था २२१ उत्तरपौरस्त्ये दिग्भागे-ईशानकोणे तद् दिव्यं यानविमानम् ईषत्-किश्चित् , चतुरगुलम्-अङ्गुलिचतुष्टयप्रमाणम्-असम्प्राप्तम् , असंलग्नं घरणितले-पृथिवीतले स्थापयित्वा सपरिवाराभिः-परिवारसहिताभिः चतसृभिरग्रमहिषीभिः 'सा? संपरिवृतो यानविमानात् प्रत्यवरोहती' ति परेण सम्बन्धः, एवमग्रेऽपि, द्वाभ्यामनीकाभ्याम् , द्वाभ्यां काभ्यामित्यपेक्षायामाह-तद्यथा-गन्धर्वानी केन च नाट्यानीकेन च सार्द्ध-सह संपरिवृतः-संपरिवेष्टितः, तस्माद् दिव्याद् यानविमानात् पौरस्त्येन-पूर्वदिग्भागे त्रिसोपानप्रतिरूपकेण सुन्दर सोपनपतित्रयेण प्रत्यवरोहति-अधोऽवतरति । ततः-सूर्याभदेवस्य दिव्याधानविमानात् प्रत्यवतरणानन्तरं खलु, तस्य सूर्याभस्य देवस्य चतस्रः, सामानिकसाहस्रः-चतुःसहस्रसख्यसामानिकदेवाः तस्माद् दिव्याद् यानविमानाम् औत्त राहेण-उत्तरदिग्भवेन त्रिसोपानप्रतिरूपकेण प्रत्यवरोहन्ति । अवशेषा सूर्याभतत्सामानिकदेवतोऽतिरिक्ता देवाः, च-पुनः देव्यः तस्माद् स्व स्वाधिष्ठिताद् दिव्याद् यानविमानात् , दाक्षिणात्येन-दक्षिणदिग्भवेन, त्रिसोपानप्रतिरूपकेण प्रत्यवरोहन्ति-प्रत्यवतरन्ति ॥ सू० २६ ।। उसने अपने उस दिव्य यान विमान को श्रमण भगवान् महावीर के ईशान कोने में पृथिवी से चार अंगुल ऊपर खड़ा कर दिया. खडा करके फिर वह उस दिव्य यान विमान से परिवार सहित अपनी पट्टदेवियों के साथ उतरा. साथ में उसके गंधर्वानीक और नाटयानीक मी थे, उतरते समय पूर्व दिग्भव (पूर्वदिशा की ओर के) त्रिसोपानप्रतिरूपक से-सुन्दर सोपानपंक्तित्रय से-होकर नीचे उतरा था. जब वह सूर्याभदेव इस तरह से उस दिव्य यान विमान से नीचे उतर चुका-तब उस सूर्याभदेव के चार हजर सामानिक देव, उत्तरदिग्भव (उत्तर दिशा की ओर के) त्रिसोपान प्रतिरूपक से होकर उस दिव्य यान विमान से नीचे उतरे, बाकी के ओर देव और देवियां बाद में दक्षिणदिग्भाग (दक्षिणदिशा વિમાનથી ત્રણ વાર પ્રદક્ષિણા કરી. પ્રદક્ષિણા કરીને પછી તેણે પિતાના તે દિવ્ય યાનવિમાનને ઋણ ભગવાન મહાવીરના ઈશાન કેણુમાં પૃથિવીથી ચાર આંગળ ઉપર સ્થિર કર્યું. સ્થિર કરીને તે દિવ્ય યાન વિમાન ઉપરથી પરિવારની સાથે પિતાની અગ્રમહિષીઓની સાથે ઉતર્યા. તેની સાથે ગંધર્વોનીક અને નાટ્યાનીક હતું. ઉતરતી વખતે તે પૂર્વ દિશા તરફની ત્રણ સીડીઓ કે જે અત્યંત સુંદર હતીઉપર થઈને નીચે ઉતર્યા. આ પ્રમાણે જ્યારે તે સૂર્યાભદેવ તે દિવ્ય યાનવિમાન ઉપરથી નીચે ઉતરી ગયો ત્યારે સૂર્યદેવના ચાર હજાર સામાનિક દેવે ઉત્તર દિશા તરફની ત્રણ સીડીઓ ઉપર થઈને તે યાન વિનાન ઉપરથી નીચે ઉતર્યા. શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy