SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. स. २५ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था २०१ निकदेवातिरिक्ता आभ्यन्तरपरिषद्देवाः, च पुनः देव्यः तद् दिव्यं यानविमानं यावत् यावत्पदेन 'अनुप्रदक्षिणी कुर्वतः' २ इत्येतत्पदसङ्ग्रहो बोध्यः, दाक्षिणात्येन-दक्षिणदिग्भवेन त्रिसोपानप्रतिरूपकेण आरोहन्ति, आरुह्य प्रत्येकम्आभ्यन्तरपरिषन्मध्यमपरिषद्वाह्यपरिषत्सम्बन्धिनों देवानां देवीनां च कृते तत्समसंख्येषु पूर्वन्यस्तेषु-पूर्वस्थापितेषु भद्रासनेषु स्वस्वासनानुसारेण निषीदन्तिउपविशन्ति ॥ सू० २४ ॥ मूलम् --तएणं तस्स सूरियाभस्स देवस्स तं दिव्यं जाणविमाणं दुरूढस्स समाणस्स अट्ट मंगलगा पुरओ अहाणुपुवीए संपट्ठिया, तं जहा सोत्थिय सिरिवच्छ जाव दप्पणा । तयाणंतरं च णं पुण्णकलसभिगारदिव्वायत्तपडागा सचामरा दंसणरइया आलोइयदरिसणिया । वाउद्भूयविजयवैजयंतीपडागा ऊसिया गगणतलमणुलिहंतपुरओ अहाणुपुवीए संपट्ठिया । तयाणंतरं च णं वेरुलियभिसंतविमलदंडं पलंबकोरंटमल्लदामोवसोभियं चंदमंडलसंनिभं समुस्सियं विमलमायवत्तं पवरसीहासणं च मणिरयणभत्तिचित्तं सपायपीढं सपाउयाजोयसमाउत्तं किंकरामरपरिग्गहियं पुरओ अहाणुपुवीए संपट्टियं । तयाणंतरं च णं वइरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्टमट्ठ सुपइट्टिए विसिट्टे अणेगवरपंचवपणकुडभीसहस्सुस्सिय परिमंडियाभिरामे वाउ यविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिए तुंगे गगणतलमणुलिहंतसिहरे जोअणसहस्समूसिए महइमहालए महिंदज्झए पुरओ अहाणुपुवीए संपट्टिए । तयाणंतरं च णं सुरूवणेवत्थपरिकच्छिया सुसजा सव्वालंकारभूसिया महया भडचडगरपहगरेणं पंच अणीयाहिवईणो पुरओ अहाणुपुवीए संपट्ठिया । तयाणतरं च गं बहवे आभिओगिया देवा य देवीओ य सएहिं. २ रूवेहिं सएहिं २ विसेसेहिं सएहिं २ विंदेहिं सएहिं २ શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy