SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. स . १७ भगवद्वन्दनार्थ सूर्याभस्य गमनव्यवस्था १५३ क्रोञ्चावलीति वा हारावलीति वा चन्द्रावलीति वा शारदिकबलाहक इति वा, ध्मातधौतरूप्यपट्टइति वा शालिपिष्टराशिरिति वा कुन्दपुष्पराशिरिति वा कुमुदराशि रितिवा शुष्कच्छिवाडीति वा पेहुणमिञ्जिकेतिवा बिसइति वा मृणालिकेति वा गजदन्त इति वा लवङ्गदलकइति वा पुण्डरीकदलकइति वा श्वेताशोक इति वा श्वेतकरवीर इति वा श्वेतबन्धुजीच इति वा भवेद् एतद्रूप स्यात् ? नो अयमर्थः समर्थः, ते खलु शुक्लाःमणयः इत इष्टतरका एव यावद् वर्णन प्रज्ञप्ताः ॥ सू. १७ ॥ है (कुमुदो दग दगरयदहिघणगोक्खीरपूरेइ वा) कुमुद, उदक, उदकरजजलकण, दधिधन-गाढा दही, गायका दुग्धपूर (हंसाबलीइ वा, कोंचावलीइ वा, चंदावलीइ वा, सारइयबलाहएइ वा, घंतधोयरूप्पपट्टेइ वा) हंसावली, क्रोंचावली, हारावली, चन्द्रावलि शरद्कालका मेघ जैसा सफेद होता है, तथा पहिले अग्निमें तपाया गया और बादमें पानी में डालकर अच्छी तरहसे साफ किया गया ऐसा रजतपत्र (चांदीका पतडा) (सालिपिहरासीइ वा, कुंदपुप्फरासीइ वा, कुमुदरासीइ वा सुक्कच्छिवाडीइ वा) शालिधान्यकी चूर्णराशि, कुन्दपुष्पराशि, कुमुदराशि, शुष्कशिम्बाफली, (पिहुणमिजियाइ वा भिसेइ वा मुणालियाइ वा, गयदंतेइ वा लवंगदलएइ वा. पोंडरीयदलएइ वा, सेयासोगेइ वा. सेयकणवीरेइ वा, सेयबंधुजीवेइ वा) मयूरपिच्छका मध्यवर्ती अथवा, कमलिनीका मृणाल, कमलनालका तन्तु, गजदन्त (हाथीका दांत), लवङ्गदल पुण्डरीकदल, श्वेत अशोकवृक्ष, श्वेत करेनका वृक्ष और श्वेत बन्धुશંખ સફેદ હોય છે, ચન્દ્રમાં સફેદ હોય છે, કંદ પુષ્પ સફેદ હોય છે, દાંત स३ डोय छे, (कुमुदोदगदगरयदहिघणगोक्खीर पूरेइ वा) भुद ६४, ६४ २४ - ४८. ४६७. धिधन-00 डीआयनु हुय५२, (हंसावलीइ वा, कोंचावलीइ वा, हारावलीइ वा, चदावलीई वा, सारयबलाहएइ वा धंतधोयरुप्पपटेइ वा साવળી, કેચાવળી, હારાવલી, ચંદ્રાવળી, અને શરદ કાળનો મેઘ જેવા સફેદ હોય છે, તેમજ પહેલાં અગ્નિમાં તપાવવામાં આવેલું અને ત્યારબાદ પાણીમાં નાખીને सारी रीत सो ४२तुं स २०४तपत्र (यादीनु ५७) (सालिपिडरासीइ वा, कुंदपुप्फरासीइ वा, कुमुदरासीइ वा सुक्कच्छिवाडीइ वा ) येणाने सोट, ४. पुण्यने। ढग, भु६ पु०५न। ढग शु४ शिमासी, (पिहुणमिंजियाइ वा भिसेइ वा मुणालियाइ वा गजदतेइ वा लबंगदलएइ वा, पोंडरीयदलएइ वा, सेयासोगेइ वा, सेयकणवीरेइ वा सेयबधुजीवेइ वा) भारना पीछाने। मध्य मा भसिनी भृस, भजनात तु, गहत, (थाना id) 1 ४स, ४६८, श्वेत અશોક વૃક્ષ, શ્વેત કરેણનું વૃક્ષ અને બંધુ જીવ જે પ્રમાણે સફલ હોય છે, તે શ્રી રાજપ્રક્ષીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy