SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० १, गौतमस्वामिवर्णनम् . ८१ जाइअंधे, जाइअंधरुवे ? हंता ! अस्थि । कहि णं भंते! से पुरिसे जाइअंधे जाइअंधरूवे ? एवं खलु गोयमा ! इहेव मियागामे यरे विजयस्स खत्तियस्स पुत्ते मियादेवीए अत्तए मियापुत्ते नामं दारए जाइअंधे जाइअंधरूवे, नत्थि णं तस्स दारगस्स जाव आगिइमित्ते । तए णं सा मियादेवी जाव पडिजागरमाणी२ विहरs | तए णं से भगवं गोयमे समणं भगवं महावीरं बंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी - इच्छामि णं भंते ! अहं तु भेहिं अब्भणुन्नाए समाणे मियापुत्तं दारगं पात्तिए । अहासुहं देवाणुप्पिया ! । तए णं से भगवं गोयमे समणेणं भगवया महावीरेणं अब्भणुन्नाए समाणे हडे तुडे समणस्स भगवओ महावीरस्स अंतियाओ पडिनिक्खमइ, पडिनिक्खमित्ता अतुरियं जाव सोहेमाणे सोहेमाणे जेणेव मियागामे णयरे तेणेव उवागच्छs, उवागच्छित्ता मियागामं णयरं मज्झमज्झेणं अणुपविसइ, अणुपविसित्ता जेणेव मियादेवीए गिहे तेणेव उवागच्छइ ॥ सू० ८ ॥ टीका 'तेणं काळेणं' इत्यादि । ' तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'जेट्ठे अंतेवासी' ज्येष्ठोऽन्तेवासी - मुख्यशिष्यः, 'इंदभूई णामं अणगारे ' इन्द्र 4 ' तेणं कालेणं ' इत्यादि । ' तेणं कालेणं तेणं समएणं ' उसी काल और उसी समय में, समणस्स भगवओ महावीरस्स ' श्रमण भगवान महावीर के ' जेट्टे 'तेणं कालेणं' इत्यादि. 'तेणं कालेणं तेणं समएणं ' ते आज भने ते सभयने विषे 'समणस्स भगवओ महावीरस्स' श्रभा लगवान महावीरना 'जेट्ठे अंतेवासी' भोटा शिष्य શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy