SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते ॥ अथ सुजातनामकं तृतीयमध्ययनम् ॥ . ॥ मूलम् ॥ तच्चस्स उक्खेवो । वीरपुरं णयरं, मणोरमं उजाणं, वीरसेणो जक्खो, वीरकण्हमित्ते राया, सिरी देवी, सुजाए कुमारे, बलसिरीपामोक्खाणं पंचसयकन्नगाणं पाणिग्गहणं, सामी समोसरिए, पुवभवपुच्छा, उसुयारे गयरे, उसमदत्ते गाहावई, पुप्फदत्ते अणगारे पडिलाभिए, माणुस्साउए निबद्धे, इहं उप्पण्णे जाव महाविदेहे सिज्झिहिइ ५ ॥ सू० १॥ ॥ तइयं अज्झयणं समत्तं ॥ टीका 'तचस्स' इत्यादि । 'तच्चस्स' तृतीयस्य सुजातकुमारनामकस्याध्ययनस्य 'उक्खेवो' उत्क्षेपः पारम्भवाक्यं, स च द्वितीयाध्ययनोक्तवदत्रापि वाच्यः। तृतीयाध्ययनार्थविषये जम्बूस्वामिनः पृच्छा, ततः सुधर्मस्वामिनः प्रतिवचनम्एवं खलु हे जम्बूः! तस्मिन् काले तस्मिन् समये 'वीरपुरं णयरं' वीरपुरं नगरमासीत् । तत्र 'मनोरमं उज्जाणं' मनोरम-मनोरमनामकमुद्यानम् । 'वीरसेनो सुजात नामक तृतीय अध्ययन'तच्चस्स उक्खेवो' । जिस प्रकार द्वितीय अध्यय के प्रारंभ करने का उद्देश्य प्रकट किया गया है, उसी प्रकार इस तृतीय अध्ययन के प्रारंभ करने का भी उद्देश्य समझ लेना चाहिये । जंबू स्वामी से सुधर्मा स्वामी कहते हैं कि हे जंबू ! 'तेणं कालेणं तेणं समएणं' उस काल एवं उस समय में 'वीरपुरं गयरं' वीरपुर नामका एक नगर था। 'मनोरमं उज्जाणं' उस में मनोरम नामका एक सुन्दर एवं सभी ऋतुओं में સુજાત નામનું ત્રીજું અધ્યયન'तच्चस्स्स उक्खेवो' प्रमाणे मी अध्ययन प्रा ४२वान उद्देश्य प्राट કરે છે તે આ ત્રીજા અધ્યયનના પ્રારંભ કરવાને ઉદ્દેશ્ય સમજી લે. સુધર્મા સ્વામી જંબૂ स्वाभान ! 'तेणं कालेणं तेणं समएणं तर मन त समयन वि 'वीरपुरं जयरं' पी२५२ नामर्नु मे नगर तु. 'मनारमं उज्जाणं ' તેમાં મનેરમ નામને એક સુન્દર અને સર્વ ઋતુઓમાં સુખ આપે તેવે સુખદાયિ શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy