SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते आयुर्दलिकनिर्जणेन, 'भवक्खएणं' भवक्षयेण=देवभवनिवन्धनकर्मणां गत्यादीनां निर्जरणेन 'ठिइक्खएणं' स्थितिक्षयेण आयुःकर्मणः स्थितेर्वेदनेन 'अणंतरं' अनन्तरं तदनु चयं देवशरीरं 'चइत्ता' त्यक्त्वा 'माणुस्सं' मानुष्यं मनुष्यसम्बन्धिनं 'विग्गहं 'विग्रहं'=शरोरं 'लभिहिई' लप्स्यते, तत्र 'केवलं' केवलां-शुद्धां परिपूणीं निरतिचारामिति यावत् 'बोहिं' बोधि-जिनधर्मप्राप्तिस्पां 'बुज्झिहिइ' भोत्स्य ते= प्राप्स्यति 'बुज्ज्ञित्ता' बुद्ध्वाबोधि प्राप्य 'तहारूवाणं' तथारूपणां तादृशानां बहुश्रुतानां 'थेराणं' स्थविराणाम् 'अंतिए' अन्तिके समीपे 'मुंडे जाव पवइस्सई' मुण्डो यावत् प्रजिष्यति-मुण्डो भूत्वा अगारात् अनगारितां प्रजिष्यतिब्दीक्षितो भविष्यति । ‘से णं' स खलु सुबाहुजीवः 'तत्य तत्र-तस्मिन् भवे संयमावस्थायामित्यर्थः। 'बहूई वासाई बहूनि वर्षाणि 'सामण्णपरियागं' श्रामण्यपर्यायं= चारित्रपर्याय पाउणिहिइ पालयिष्यति पाउणित्ता' पालयित्वा 'आलोइयपडिक्ले आलोचितप्रतिक्रान्तः आलोचितं-गुरवे निवेदितं यदतिचारजातं तत् प्रतिक्रान्त= निर्जरा से 'भवक्खएणं, ठिइक्खएणं अणंतरं चयं चइत्ता माणुस्सं विग्गरं लभिहिइ' देवभव के कारणभूत कर्मो की निर्जरासे, आयुकर्म की स्थिति के वेदन से देवशरीर का परित्याग कर मनुष्य संबंधी शरीर प्राप्त करेगा। वहाँ 'केवलवोहिं बुज्झिहिइ बुज्झित्ता तहारूवाणं थेराणं अंतिए मुंडे जाव पव्वइस्सई' शुद्ध-परिपूर्ण-निरतिचार जिन धर्मप्राप्तिरूप बोधि को प्राप्तिकर तथारूप स्थविरों के पास द्रव्य और भावरूप से मुंडित होकर अगारी से अनगारी बनकर प्रवज्या लेगा । ‘से णं तत्थ बहूई वासाइं सामण्णपरियागं पाउणिहिइ' इस अवस्था में वह अनेक वर्षों तक श्रामण्य पर्याय-चारित्र पर्याय का पालन करेगा। 'पाउणित्ता आलोइयपडिक्कंते समाहिपत्त कालमासे कालं किच्चा सणंकुमारे कप्पे देवत्ताए उव'भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता माणुस्सं विग्गहं लभिहिई દેવભવનો ક્ષય કરીને આયુકમની સ્થિતિના વીતવાથી દેવશરીરને પરિત્યાગ કરીને मनुष्य संधी शरीने प्रात २२. त्यां केवलं बोहिं बुज्झिहिइ, बुज्झित्ता तहारूवाणं थेराणं अंतिए मुंडे जाव पब्वइस्सई' शुद्ध परिपूर्ण-निरतियार 1िધર્મ પ્રાપ્તિરૂપ બે ધિને પ્રાપ્ત કરીને તથારૂપ સ્થવિરોના પાસે દ્રવ્ય અને ભાવરૂપથી भुडित मनाने माथी मारी-(मुनि) पनीने प्रवन्या . ' से णं तत्थ बहूई वासाई सामण्णपरियागं पाणिहिई ते अवस्थामा से सने वर्षा संधी श्रामण्य पर्याय -यात्रि-पर्यायर्नु पासन ४२शे. 'पाउणित्ता आलोइयपडिक्वंते समाहिपत्ते कालमासे कालं किच्चा सणंकुमारे कप्पे देवत्ताए उववज्जिहिइ ' શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy