SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते स्थछट्ठम०-चउत्थछट्टमदसमदुवालसेहि' चतुर्थषष्ठाष्टमदशमद्वादशैः चतुर्थादिरूपैः 'तवोविहाणेहिं तपोविधानः तपःसमाचरणैः 'अप्पाणं भाविता' आत्मानं भावयित्वा बहूई वासाई' बहूनि वर्षाणि 'सामनपरियागं' श्रामण्यपर्यायं चारित्रपर्याय 'पाउणित्ता' पालयित्वा 'मासियाए संलेहणाए' मासिक्या संलेखनया 'अप्पाणं' आत्मानं 'झूसित्ता' सेवित्वा 'सर्द्वि भत्ताई' पष्टिं भक्तानि 'अणसणाए' अनशनया 'छेदित्ता' छिच्या 'आलोइयपडिक्कते' आलोचितप्रतिक्रान्तः = आलोचितं गुरवे निवेदितं यदतिचारजातं तत्पतिक्रान्तं गुरूपदिष्टप्रायश्चित्तेन पुनरकरणतया विशोधिते येन स तथा, 'समाहि पत्ते' समाधिपाप्तः समाधिभावमुपगतः 'काल. मासे कालं किच्चा' कालमासे कालं कृत्वा ' सोहम्मे कप्पे' सौधर्म कल्पे= सौधर्माख्ये प्रथमे देवलोके उत्कृष्ट सागरोपमद्वयस्थितिकेषु देवेषु 'देवत्ताए उववण्णे' देवतया उपपन्नः उत्पन्नः ॥ मू० १२ ॥ बहुहिं चउत्थछटट्ठम० तवोविहाणेहि अप्पाणं भावित्ता बहूई वासाइं सामण्णपरियागं पाउणित्ता मासियाए सलेहणाए अप्पाणं झूसित्ता सहिँ भत्ताई अणसणाए छेदित्ता आलोइयपडिक्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववण्णे' जब ११ ग्यारह अगों को ये पूर्णरूप से अच्छी तरह पढ चुके, तब अनेक प्रकार की चतुर्थभक्त, पष्ठभक्त, अष्टमभक्त, दशमभक्त, एवं द्वादशभक्तरूप विविध तपस्याओं के विधान से अपनी आत्मा को भावित कर बहुत वर्षों तक इन्होंने सर्वविरतिरूप चारित्र पर्याय की आरधना की । बाद में एक मास की संलेखना से आत्मा को झुसित कर और अनशन से साठ भक्तों का छेदन कर, अतिचारों की गुरु के समीप आलोचना पूर्वक विशुद्धि चउत्थछट्ठट्टम० तवोविहाणेहि अप्पाणं भाविता बहूई वासाइं सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं असित्ता सढि भत्ताई अणसणाए छेदित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवदत्ताए उववण्णे' ११ २०ीमार मगानी पूर्ण शते भक्ष्यास ४ दीया, भने વિવિધ પ્રકારની ચતુર્થભકત; ષષ્ઠભકત (છટક) અષ્ઠમભક્ત, દશમભકત, અને દ્વાદશભકતરૂપ તપસ્યાઓના વિધાનથી પિતાના આત્માને ભાવિત કરી, ઘણાં વર્ષો સુધી સુબાહકુમારે સર્વવિરતિરૂપ ચારિત્ર-(મુનિજીવન) પર્યાયની આરાધના કરી. પછી એક માસની લેખનાથી આત્માને સૃસિત (યુક્ત) કરીને અને માસિક અનશનથી સાઠ ભકતેનું છેદન કરી, અતિચારોની ગુરુની સમીપમાં આલેચનાપૂર્વક વિશુદ્ધિ કરીને સમાધિ શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy