SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते ३० 'पडिलाभिए' प्रतिलम्भित = मया दानलाभः प्राप्तः 'त्ति' इति विचार्य 'तुट्टे' तुष्टः = अतीव प्रसन्नतां प्राप्तः ।। सू० ६ ।। ॥ मूलम् ॥ तर णं तस्स सुमुहस्स गाहावइस्स तेणं दव्वसुद्धेणं दायगसुद्वेणं पडिग्गाहगसुद्धेणं तिविहेणं तिकरणसुद्धेणं सुदत्ते अनगारे पडिलाभिए समाणे संसारे परितीकए, मणुस्साउए विद्धे, गिहंसि य से इमाई पंच दिव्वाई पाउब्भूयाई, तं जहावसुहारा बुट्टा दसवणे कुसुमे णिवाइए चेलुक्वेवे कए । आहयाओ देवदुदुहीओ अंतरावि य णं आगासंसि अहो दार घुट्टे । हस्थिणाउरे सिंघाडग जाव पहेसु बहुजणो अष्णमण्णस्स एवं आइक्खइ ४ णे णं देवाणुपिया ! सुमुहे गाहावई जाव तं धपणे णं देवाणुप्पिया ! सुमुहे गाहावई ॥ सू० ७ ॥ टीका 'ar णं तस्स' इत्यादि । 'तए णं' ततः खलु ' तस्स सुमुहस्स गाहा - वइस्स' तस्य मुमुखस्य गाथापतेः तेन सुमुखेन गाथापतिनेत्यर्थः कर्त्तुः सम्बसामान्यविवक्षायां षष्ठी, 'तेणं' तेन 'दव्त्रसुद्धेणं' द्रव्यशुद्धेन शुद्धद्रव्येण प्रासुकैषणीय मनोज्ञाशनादिरूपेण 'दायगमुद्धेणं' दायकशुद्धेन = शुद्धदाय केन=उदार " आज मेरा जन्म सफल हुआ कि मैंने अपने हाथसे मुनिराजको विपुल अशनादि प्रदान कर लाभ लिया है ' 'ऐसा विचार कर भी प्रसन्नचित्त हुवा || सृ० ६ ॥ 'तए णं तस्स' इत्यादि । 'तए णं' उसके बाद 'तस्स सुमुहस्स' उस सुमुख ' गाहावइस्स' गाथापतिने 'तेणं दव्वसुद्धेणं' उस द्रव्य की शुद्धिसे, 'दायगसुद्धेणं' दायહાથથી મુનિરાજને પુષ્કળ અશનાદિ આપીને લાભ લીધેા,” આ પ્રમાણે વિચાર કરીને પ્રસન્ન ચિત્ત થયેા. ૫ સૂ॰ ↑ u 'तए णं तस्स' छत्याहि. 'तए णं ' ते पछी 'तस्स सुमुहस्स' ते सुमुख 'गाहावइस्स' गाथायतिने 'तेणं दव्वसुद्धेणं' ते द्रव्य शुद्धिथी, 'दायगसुद्धेणं' हायउनी शुद्धिशी - उद्धारभाव युक्त શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy