SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ९, अञ्जूवर्णनम् ॥ अथ दशममध्ययनम् ॥ नवमाध्ययनश्रवणानन्तरं श्रीजम्बूस्वामी दशमाध्ययनविषये श्री. सुधर्मस्वामिनं पृच्छति-'जइ णं भंते' इत्यादि । ॥ मूलम् ॥ जइ णं भंते ! समणेणं भगवया महावीरेण दसमस्स उक्खेवो । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वद्धमाणपुरे णामं णयरे होत्था । विजयवद्धमाणे उजाणे । मणिभद्दे जक्खे। विजयमित्ते राया। तत्थ णं धणदेवे णाम सत्थवाहे होत्था अड्ढे० । तस्स णं पियंगू णामं भारिया । अंजू दारिया जावसरीरा ॥ सू० १ ॥ टीका 'जह णं भंते' इत्यादि । 'जइ णं भंते' यदि खलु हे भदन्त ! 'समणेणं भगवया महावीरेणं' श्रमणेन भगवता महावीरेण 'दसमस्स' दशमस्य-दशमाध्ययनस्य 'उक्खेवो' उपक्षेपः प्रारम्भवाक्यं, तथाहि-'जाव संपत्तेणं दुहविवागाणं नवमस्स अज्झयणस्स अयमढे पण्णत्ने, दसमस्स णं भंते ! अज्झयणस्स दुहविवागाणं के अढे पण्णत्तें ? । दशमा अध्ययन । नवमें अध्ययन को सुनने के बाद श्रीजंबूस्वामी अब दशमें अध्ययन के विषय में श्रीसुधर्मास्वामी से पूछते हैं 'जइ णं भंते !' इत्यादि । सिद्धिस्थान प्राप्त श्री श्रमण भगवान महावीरने दुःखविपाक के नववें अध्ययन का अर्थ देवदत्ता के आख्यान से स्पष्ट किया है, तो उन्हीं श्रमण भगवान् महावीरने दशमें अध्ययन का क्या भाव દશમું અધ્યયન નવમું અધ્યયયન સાંભળ્યા પછી શ્રી જખ્ખ સ્વામી હવે દશમા અધ્યયનના વિષયમાં શ્રી સુધર્મા સ્વામીને પૂછે છે 'जइ णं भंते' त्या સિદ્ધિસ્થાનને પામેલા શ્રી શ્રમણ ભગવાન મહાવીરે દુઃખવિપાકના નવમાં અધ્યયનનો અર્થ દેવદત્તાના આખ્યાનથી સ્પષ્ટ કર્યો છે તે તેજ શ્રમણ ભગવાન શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy