SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ ६२६ विपाकश्रुते टीका भगवान देवदत्तायाः पूर्वभवं वर्णयति ‘एवं खलु' इत्यादि । एवं खलु 'गोयमा' हे गौतम ! तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'इहेव' इहैच-'जम्बूद्दीवे दीवे' जम्बूद्वीपे द्वीपे भारहे वासे' भारते वर्षे 'सुपइटे णाम जयरे' सुप्रतिष्ठं नाम नगरं 'होत्था' आसीत् , 'रिद्ध० ३' ऋद्धस्तिमितसमृद्धम् । तत्र 'महासेणे राया' महासेनो राजा आसीत् , 'तस्स गं' महासेणस्स रण्णो' तस्य खलु महासेनस्य राज्ञः 'धारिणीपामोक्ख' धारिणीप्रमुखं 'देवीसहस्सं' देवीसहस्रं 'ओरोहे यावि' अवरोधश्चापि 'होत्था' आसीत् । तस्स णं महासेणस्स रणो पुत्ते' तस्य खलु महासेनस्य राज्ञः पुत्रः 'धारिणीए देवीए अत्तए' धारिण्या देव्या आत्मजः 'सीहसेणे णामं कुमारे होत्था' सिंहसेनो नाम कुमार आसीत् । कीदृशः ? 'अहीण' अहीनपरिपूर्णपञ्चेन्द्रियशरीरः 'जुवराया' 'एवं खलु गोयमा०' इत्यादि । गौतम के प्रश्न को सुनकर प्रभुने देवदत्ता के पूर्वभव का इस प्रकार वर्णन किया एवं खलु गोयमा' हे गौतम 'तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे चासे सुपइटे णामं णयरे होत्था' उस काल एवं उस समय में इस जंबूद्वीप के भरत क्षेत्र में सुप्रतिष्ठ नाम का एक नगर था । यह 'रिद्ध०३' रिद्ध, स्तिमित एवं समृद्ध था। 'तत्थ महासेणे राया' इसमें महासेन नाम का राजा रहता था। 'तस्स णं महासेणस्स रणो धारिणीपामोक्खं देवीसहस्सं ओरोहे यावि होत्था' इस महासेन नृपति के अन्तःपुर में धारिणी आदि एक हजार रानियां थीं। 'तस्स णं महासेणस्स रण्णो पुत्ते धारिणीए देवीए अत्तए सीहसेणे णामं कुमारे होत्था' राजा का एक पुत्र था जो धारिणी देवी की कुक्षि से “एवं खलु गोयमा !' या. ગૌતમના પ્રશ્નને સાંભળીને પ્રભુએ દેવદત્તાના પૂર્વભવનું આ પ્રમાણે વર્ણન કર્યું ' एवं खलु गोयमा' शीतम ? ' तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सुपइठे णामं जयरे होत्था' ते मन त समयने विष मा मुद्धीपन लरत-क्षेत्रमा सुप्रति नामर्नु मे नगर तु. ते 'रिद्ध०३१ रिक्ष स्तिभित मन समृद्ध तु. 'तत्थ महासेणे राया' मा महासेन नामना रात रहेता उता. ' तस्स णं महासेणस्स रण्णो धारिणीपामोक्खं देवीसहस्सं ओरोहे यावि होत्था' ते महासेन PANI मन्त:पुरमा धारिel मा मे SMR Patil sती. 'तस्स णं महासेणस्स रण्णा पुत्ते धारिणीए देवीए अत्तए सीहसेणे णामं कुमारे होत्था' ने मे पुत्र हता. पारिश वाना Rथी म पाभ्यो हतो, तेनु શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy