SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टोका, श्रु० १, अ० ८, शौर्यदत्तवर्णनम् बोध्यम् । तत्र 'संता' श्रान्ताः, 'तंता' तान्ताः खिनाः परितंता' उपायरहितत्वाद् विशेषेण खिन्नाः सन्तः 'जामेव दिसं पाउब्भूया' यस्या दिशः प्रादुर्भूताः समागताः 'तामेव दिसं पडिगया' तामेव दिशं प्रतिगताः स्वस्वस्थानं संप्राप्ताः ।।सू० ७॥ ॥ मूलम् ॥ तए णं से सोरियदत्ते मच्छंधे विज्जपडियारणिविण्णे तेणं दुक्खेणं अभिभूए सुक्के जाव विहरइ, एवं खलु गोयमा ! सोरियदत्ते मच्छंधे पुरापोराणाणं जाव विहरइ ॥ सू० ८॥ टीका 'तए णं से' इत्यादि। 'तए णं से' ततः खलु सः 'सोरियदत्ते मच्छंधे' शौर्यदत्तो मत्स्यबन्धः 'विज्जपडियारणिविण्णे' वैद्यपतिचारनिर्विण्णः= वैद्यकृतोपचारैर्हताशः 'तेणं दुक्खेणं' तेन दुःखेन 'अभिभूए' अभिभूतः पीडितः सन् 'सुक्के' शुष्कः शोणिताभावेन शुष्कशरीरः 'जाव' यावत्-अत्रैवं योजना'भुक्खे' बुभुक्षितः अन्नादिरुचेरभावात् , 'लुक्खे' रूक्षः शरीरकान्तिवर्जितः 'निम्मंसे' निर्मासः मांसोपचयरहितः ‘अद्विचम्मावणद्धे' अस्थिधर्मावनद्धः अस्थिसंलग्नचर्मा-एतादृशो भूत्वा 'विहरइ' विहरति । गया' अतःवे सबके सब वैद्य जब इस शौर्यदत्त के गले से मछली के लगे हुए कांटे को निकालने एवं गलाने में समर्थ नहीं हुए तब श्रान्त तान्त एवं परितान्त होकर-उपाय-रहित होकर जहां से आये थे वहां पर वापिस चले गये ॥ सू० ७॥ __ 'तए णं से' इत्यादि । 'तए णं से सोरियदत्ते मच्छंधे' इसके बाद वह शौर्यदत्त मच्छीमार 'विजपडियारणिविणे' जव वेद्यों द्वारा भी हताश हो गया, तब 'तेणं दुक्खेणं' उस दुःख से 'अभिभूए मुक्के जाव विहरई' अत्यंत पीडित पाउन्भूया तामेव दिसं पडिगया' ते ४२९४थी मे तमाम वैध न्यारे ते शौर्यत्तन ગળામાં લાગેલા માંછલીના કાંટાને બહાર કાઢી શકયા નહીં ત્યારે થાકીને મનમાં કલેશ પામીને ઉપાય રહિત બનીને જ્યાંથી આવ્યા હતા ત્યાં પાછા ચાલ્યા ગયા. (સૂ) ૭) 'तए णं से, याह. 'तए णं से सोरियदत्ते मच्छंधेत ५७ मे शीत्त भीमार 'विज्जपडियारणिविण्णे' या वैद्याथी साल न थयो त्यारे हताश गयो. त्यारे तेणं दुक्खेणं' त था ' अभिभूए सुक्के जाप विहरइ ' म पी पामीन A શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy