SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु. १, अ० ८, शौर्यदत्तवर्णनम् टीका 'तए णं तस्स' इत्यादि । 'तए णं तस्स' ततः खलु तस्य 'सोरियदत्तस्य मच्छंधस्स' शौर्यदत्तस्य मत्स्यबन्धस्य 'बहवे पुरिसा' बहवः पुरुषाः 'दिनभइभत्तवेयणा' दत्तभृतिभक्तवेतनाः 'कल्लाकल्लिं' कल्याकल्यं-प्रतिदिनम् 'एगठियाहि' एकाथिकाभिः नौकाभिः 'जउणं महाणइं' यमुनां महानदीम् 'ओगाहिति' अवगाहन्ते, 'ओगाहित्ता' अवगाह्य 'बहुहि' बहुभिः 'दहगालणेहि य' इदगालनः हदजलनिर्गालनैः, मत्स्यादिग्रहणार्थ हदजलस्य वस्त्रादिभिर्गालनैः 'दहमलणेहि य' इदमलनः जले पुनः पुनर्भमणैः 'दहमदणेहि य' हुदमर्दनैः= स्नुही (थुहर) दुग्धनिक्षेपेण जलविकृतिकरणैः 'दहमहणेहि य' हूदमयनैः=वृक्षशाखादिविलोडनैः, 'दहवहणेहि य' हृदवहनैः नालिकादिना ह्रदजलनिःसारणैः 'दहपवहणेहि य' इदप्रवहणैः हृदजले मत्स्यादिग्रहणार्थ नौकया भ्रमणैः, तथा 'पपुलेहि य प्रपम्बुलैः मत्स्यवन्धनविशेषः, 'जंभाहि य, तिसराहि य, भिसराहि य, घिसराहि य, विसराहि य, हिल्लिरीही य, झिल्लिरीहि य, एते जंभादिशब्दाः सर्वे देशीया जालवाचकाः, तैः मत्स्यबन्धनविशेषैः 'जालेहि य' जालैश्च, गलेहि य' गलै: गलकण्टकैः, 'कूडपासेहि य' कूटपाशैः पाशरूपैर्वन्धनविशेषैः 'तए णं तस्स' इत्यादि । _ 'तए णं' कुछ समय के बाद 'तस्स सोरियदत्तस्स मच्छंधस्स' इस मच्छीमार शौर्यदत्त के यहां 'बहवे पुरिसा' अनेक पुरुष 'दिनभइभत्त वेयणा' कि जिन्हें इसकी तरफ से वेतन और खुराक मिलती थी कल्लाकल्लिं' प्रतिदिन एगठियाहिं जउणं महाणइं ओगाहिति' नौकाओ पर बैठ कर यमुना नदी में घुसते 'ओगाहित्ता घुस कर 'बहुहिं दहगालणेहि य दहमलणेहि य दहमदणेहि य दहमहणेहि य दहवहणेहि य दहपवहणेहि य पर्वपुलेहि य जंभाहि य तिसराहि य भिसराहि य धिसराहि य विसराहि य हिल्लिरीहि य झिल्लिरीहि य जालेहि य गलेहि य कूडपासेहि य बकबंधेहि य 'तए णं तस्स ' त्यादि. 'तए णं' मा समय पछी. ' तस्स सोरियदत्तस्स मच्छंधस्स' त भन्छीमार शायत्तने त्यां, बहवे पुरिसा' भने पुरुष - दिन्नभइभत्तवेयणा' शान तना तथा पोरा४ भने ५२ भगतो तो, 'कल्लाकल्लि' प्रतिदिन 'एगठ्ठियाहिं जउणं महाणइं ओगाहिति' १९भ मेसीन यमुना नदीमा उतरता 'ओगाहित्ता' नदीमा उतरीन 'बहुहिं दहगालणेहि य दहमलणेहि य दहम दणेहि य दहमहणेहिय, दहवहणेहि य दहपवहणेहि य पवंपुलेहि य जमाहि यतिसराहि य भिसराहि य घिसराहि य विसराहि य हिल्लिरीहि य झिल्लिरीहि શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy