SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ५७४ विपाकश्रुते पूर्ववर्णितवदेव अहमपि स्वदोहदं 'वित्तिए' विनेतुं = पूरयितुमिच्छामीति पूर्वेण सम्बन्धः । ' तर णं से सागरदत्ते सत्थवाहे' ततः खलु स सागरदत्तः सार्थवाह: 'गंगदत्ताए भारियाए ' गङ्गदत्तायाः भार्यायाः 'एयम' एतमर्थ = दोहदपूरणरूपम् 'अणुजाणई' अनुजानाति = अनुमोदते 'ओम्' इति स्वीकरोति । 'तए णं सा गंगदत्ता भारिया सागरदत्तेणं सत्थवाहेणं अमणुष्णाया समाणी विउलं असणं ४' ततः खलु सा गङ्गदत्ता भार्या सागरदत्तेन सार्थवाहेन अभ्यनुज्ञाता सती विपुलमशनं पानं खाद्यं स्वाद्यं 'उवक्खडावेइ' उपस्कारयति; 'उवक्खडावित्ता' उपस्कार्य 'त' तत् विपुलमशनं ४ 'सुरं च५' सुरां च५ 'सुबहु पुप्फ० सुबहुपुष्पगन्धमाल्यालंकारं 'परिगिण्हावे' परिग्राहयति, 'परिगिण्हाचित्ता' परिग्राह्य 'बहुहिं' बहुभिः 'जाब' यावत्-मित्रज्ञातिस्वजनसम्बन्धिपरिजनमहिलाभिः वे सबकी सब सागररदत्त को कह सुनाई । 'तं इच्छामि णं जाव विणित्तए ' इस लिये मैं भी आप की आज्ञा पाकर उसी उपाय से अपने उद्भूत दोहले की पूर्ति करना चाहती हूँ । 'तए णं से सागरदत्ते सत्थवाहे गंगदत्ताए भारियाए एयम अणुजाणई' सागरदत्त सार्थवाहने अपनी पत्नी गंगदत्ता के कथित इस अभिप्राय को सुनकर स्वीकार कर लिया 'तए णं सा गंगदत्ता भारिया सागरदत्तेणं सत्थवाहेणं अन्भणुष्णाया समाणी विडलं असणं४ उक्खडावे ' पति द्वारा अपना अभिप्राय स्वीकृत जान कर अथवा पति द्वारा अनुमोदित होकर उस गंगदत्ताने विपुल मात्रा में४ प्रकार का आहार पकवाया 'उवक्खडावित्ता तं विउलं असणं ४ सुरं च५ सुबहुपुष्फ० परिगिहावे' पकवा कर उस चारों प्रकार के आहार को, नाना प्रकार की मदिरा को एवं पुष्प गंध माला अलंकार आदि को साथ में लिया इती ते तमाम सागरहन्त पासे उही संलजावी. 'ते इच्छामि णं जाव विणित्ताए ' એ માટે હું પણુ આપની આજ્ઞા મેળવીને આ ઉપાયથી મને ઉદ્ભવેલા દેોહલાની– मनोरथनी पूर्ति रखा था. 'तए णं से सागरदत्ते सत्थवाहे गंगदत्ताए भारियाए एयमहं अणुजाणई' सागरहत सार्थवाह योतनी पत्नी गंगहत्ता सा अभिप्रायने सांभणीने ते अभिप्रायनो स्वार थे, 'तर णं सा गंगदत्ता भारिया सागरदत्तेणं सत्थवाहेणं अन्भणुष्णाया समाणी बिउलं असणं ४ उवक्खडा वेड़ ' પતિએ પેાતાના અભિપ્રાયને સ્વીકાર કર્યાં તે વાત જાણીને અથવા પતિનું અનુમેદન મળ્યું તેથી તે ગ ંગદત્તાએ પુષ્કળ પ્રમાણમાં ચાર પ્રકારના આહાર બનાવ્યા, 'उवक्खडावत्ता तं विलं असणं४ सुरंच५ सुबहुपुप्फ० परिगिण्हावेइ ' मनावाने ते यार પ્રકારના આહારને, નાના પ્રકારની મદિરાઓને, પુષ્પ, ગંધ, માલા અલંકારાદિને સાથે શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy