SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, ५० ६, नन्दिषेणवर्णनम् ५०५ यावत्-यावच्छब्देन-'पायछिण्णए, कण्णछिण्णए एवं नक्कउट जिब्भसीसछिण्णए' इत्यादि बोध्यम् । पादच्छिन्नकान् कर्णच्छिन्नकान् , एवं नासिकोष्ठजिहाशीर्षच्छिनकान् इत्यादि। 'सत्थोवाडिए' शस्त्रावपाटितान्-शस्त्रेण-खड्गादिना विदारितान् 'कारेई' कारयति । 'अप्पेगइए' अप्येककान 'वेणुलयाहिय' वेणुलताभिः वंशलताभिः 'जाव' यावत्-यावच्छब्देन-चिञ्चालताभिः, 'छिवाहिं' चिक्कणचर्मकशाभिः, कशाभिः चर्मयष्टिकाभिः, इति सङ्ग्रहः 'वायरस्सीहि य' वल्कलरश्मिभिः वृक्षत्वनिर्मितरज्जुभिश्च ‘हणावेइ' घातयति । 'अप्पेगइए' अप्येककान् 'उत्ताणए' उत्तानकान् ऊर्ध्वमुखान् ‘कारेइ' कारयति, 'कारिता' कारयित्वा 'उरे' उरसि 'सिलं' शिलां-गुरुतरपाषाणं 'दलावेइ' दापयति 'दलावित्ता' दापयित्वा तदपरि 'लउलं दावेई' लगुडं दापयति, "दावित्ता' दापयित्वा 'पुरिसेहि' पुरुषः लगुडोभयमान्तनिविष्टैः 'उकंपावेइ' उत्कम्पयति अतीव चालयति, यावदपराधिनोऽस्थीनि चूर्णितानि भवन्ति तावद् भ्रामयतीति भावः । 'अप्पेपांव काट देता, कान काट डालता, नांक काट डालता ओष्ठ काट डालता, जीभ छेद डालता, और किन्हीं २ का मस्तक भी काट डालता । किन्हीं २ को यह करोत आदि शस्त्रों द्वारा विदारित कर डालता, किन्हीं २ को वेणुलताओं से पिटवाता, किन्हीं २ को चिंचालताओं से, किन्हीं २ को चिकने चमडे के कोडोंसे किन्हीं की चमडे को यष्टि से, किन्हीं २ को वृक्षों की छालसे बनी हुई रस्सियों से खूब पिटवाता । किन्हीं २ को वह चित्ता लेटाकर उनकी छाती पर बडी बडी शिला रख देता 'दलावित्ता लउलं दावेई' दावित्ता पुरिसेहिं उक्कंपावेई' रखकर फिर उस शिला पर एक लकडी रखकर फिर उसके दोनों कानों को मनुष्यों से पकडवा कर बेलन की तरह उसे उनकी छाती पर फिरवाता, जिससे उनकी हड्डियाँ चूर २ हो जाती । 'अप्पेगइए હાથ કાપી નાખતે, કેટલાકના પગ, કાન, નાક હેઠ, જીભ અને માથાં કાપી નાખતે, કેટલાકને તે કરવત વડે કરી વેરી નાખતે, કેટલાકને તે ગુલતાઓથી મરાવતે કેટલાકને ચિચાલત્તાઓથી, કેટલાકને ચિકણા ચામડાના કેયડાથી, કેટલાકને ચામડાની સોટીથી, કેટલાકને વૃક્ષની છાલની બનાવેલી દેરડીઓથી ખૂબ મારતે. કેટલાકને ચિત્તા પાડીને તેની છાતી પર મોટા પથ્થરની શિલાઓને રાખતે 'दलाविता लउलं दावेइ, दावित्ता पुरिसेहिं उक्कंपावेइ' राभान पछी त શિલાપર એક લાકડી રાખીને પછી તેના બને કાન બીજા માણસો પાસે પકડાવીને વેલણની માફક તે માણસોથી તેની છાતી પર ફેરવાવતે જેથી કરીને હરૂિ-હાડકાં युरेथुरा थ य छे 'अप्पेगइए तंतीहिं य जाव सुत्तरज्जूहि य हत्थेसु य पाएमु HHHHHHHHHHI શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy