SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ४४२ विपाकश्रुते रे मातंगकुलंसि' राजगृहे नगरे मातङ्गकुले=चाण्डालकुले 'जमलत्ताए' यमलतया = युगलतया - पुत्रपुत्रीरूपेण 'पच्चायाहि' प्रत्यायास्यति = उत्पत्स्यते । 'तए णं तस्स दारगस्स' ततः खलु तस्य दारकस्य 'अम्मापियरो' अम्बापितरौ 'णिव्वत्ते एगारसमे दिवसे' निवृत्ते व्यतीते, एकादशे दिवसे 'संपत्ते वारसा' संपात द्वादशाहे = द्वादशे दिवसे 'इमं एयारूवं' इदमेतद्वयं 'नामवेज्जं करिस्संति' नामधेयं करिव्यतः - ' होउ णं' भवतु खलु 'दारए सगडे नामेणं' दारकः = शकटो नाम्ना, 'होउ णं दारिया' भवतु खलु दारिका 'सुर्दारसणा नामेणं' सुदर्शना नाम्ना, अत्रेदं बोध्यम् - शकटो दारकः पूर्व शोभाञ्जन्यां नगर्यां सुभद्रस्य सार्थवाहस्य भद्राया भार्यायाः कुक्षितः समुत्पन्नः, सुदर्शना च शोभाञ्जन्यां नगर्यो गणिकाssसीत् । पश्चात् स शकटो दारकः सुदर्शनासहिता भवान्तरे राजगृहे नगरे मातङ्गकुले यमलतया समुत्पन्नो भविष्यति, किन्तु तत्र भ्रातृभगिन्यो सम्ब न्धो भविष्यतीति ॥ सू० १२ ॥ कर ये ' रायगिहे णयरे' राजगृह नगर में ' मातंगकुलंसी ' मातंगचाण्डाल के कुल में 'जमलत्ताए पचायाहि' युगल जोड़ रूप से - पुत्र पुत्री रूप से उत्पन्न होंगे 'तए णं तस्स दारगस्स अम्मापियरो' पश्चात् इन बालकों के माता पिता 'णिच्चत्ते एगारसमे दिवसे' जब इनके जन्म के ११ ग्यारह दिन समाप्त हो जावेंगे और 'संपत्ते बारसाहे' १२ वां दिन जब प्रारंभ होगा, तब इनका 'इमं एयारूवं णामधेज्जं करिस्संति' इस प्रकार नाम रखेंगे कि- 'होउ णं दारए सगडे नामेणं' हमारा यह बच्चा ' शकट ' इस नाम से प्रसिद्ध होओ, तथा 'होउ णं दारिया सुदरिसणा नामेणं' हमारी यह बच्ची 'सुदर्शना' इस नामसे प्रसिद्ध हो । भावार्थ- पूर्व प्रश्न का समाधान होने पर गौतम के चित्त में पछी त्यांथी नीडजीने 'रायगिहे णयरे ' गृह नगरमा 'मातंगकुलसि' भातंगयांडासनां सभां 'जमलत्ताए पच्चायाहिइ ' युगस - लेउसा ३५थी - पुत्र-पुत्री ३पथी उत्पन्न थथे 'तए णं तस्स दारगस्स अम्मापियरो' पछी ते जाणोना भाता-पिता 'णिव्वत्तं एगारसमे दिवसे ' न्यारे तेना भन्मना अशीसार ११ दिवस पूरा थ शे भने 'संपत्ते बारसाहे' १२ मारमा विसनो आरंभ थशे, त्यारे तेमनुं 'इमं एयारूवं णामघेज्जं करिस्संति' मा अारे नाम राजशे - 'होउ णं दारए सगडे नाणं' भारी मा आज शस्ट मा नाभथी प्रसिद्ध थास्मो, तथा ' होउ णं दारिया सुदरिसणा नामेणं' समारी या जाणिा सुदर्शना आ नामथी प्रसिद्ध थामो लावार्थ- ——આગળના પ્રશ્નનું સમાધાન થયા પછી ગૌતમના ચિત્તમાં ક્રીથી શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy