SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३२८ विपाकश्रुते विमलवरचिह्नपट्टाः'-अवेय-ग्रीवाभूषणं, विमलवरश्चिहपट्टः योधचिह्नपट्टश्चेति पदद्वयस्य द्वन्द्वः ग्रैवेयकविमलवरचिह्नपट्टो, तौ पिनद्धौ-बद्धौ याभिस्तास्तथा, 'गृहीतायुधप्रहरणाः' गृहीतानि आयुधानि अस्त्राणि शरादीनि, प्रहरणानि= शस्त्राणि खड्गादीनि याभिस्तास्तथा 'भरिएहि य' भरितैश्च हस्ते धृतैः ‘फलएहि' फलकैः ‘ढाल' इतिपसिद्धैः ‘णिकट्ठाहिं' निष्कृष्टैः कोशादाकृष्टैः 'असिहि' असिभिः खङ्गैः, 'अंसगएहिं' अंशगतैः स्कन्धधृतैः 'तोणेहिं तूणैः शरधिभिः, 'भाता' इति भाषायाम् , 'सजीवेहिं' सजीवैः जीवा धनुर्गुणः 'धनुषडोरी' इति भाषायाम् , तत्सहितानि सजीवानि तैस्तथा 'धणुहिं' धनुभिः 'समुक्खितेहिं समुक्षिप्तैः प्रक्षेपणार्थ धनुषि योजितैः, 'सरेहिं' शरैः, 'समुल्लालियाहि य' समुल्लालिताभिश्च, 'दामाहि' दामभिः पाशकविशेषैः, 'लवियाहि य लम्बिताभिः 'ओसारियाहिं' उत्सारिताभिः चालिताभिः, 'उरुघंटाहि' उरुघण्टाभिः जङ्घाऽवस्थितघण्टाभिः, 'छिप्पतूरेणं' क्षिप्रतूर्येण-शीघ्रवाद्यमानतूर्येण शीघ्रं शीघ्र यद् वाद्यते तेनेत्यर्थः, 'वजमाणेणं२' वाद्यमानेन२, ‘महया२' महतार 'उक्किट-जाव समुदरवभूयं पिव' उत्कृष्ट-यावत् समुद्ररवभूतमिव, अत्र यावतथा ‘भरिएहि य' भरित-हाथ में ली हुई 'फलएहि' ढालों से 'णिक्किद्वाहिं असिहि' म्यान से बाहर की गई तलवारों से 'अंसगएहिं तोणेहिं' कंधे पर लटकते हुए तूणीरों से 'सजीवेहिं धणुर्हि' डोरीसहित धनुषों से समुक्खित्तेहिं सरेहिं' लक्ष्य वेधन करने के लिये धनुष पर आरोपित किये गये बाणों से 'समुल्लालियाहि दामाहि' समुल्लालित-ऊची की गई पाशों-फाँसी देने की रस्सियों से लंबियाहि य ओसारियाहिं' लटकती हुई एवं उत्सारित-ऊपर सरकाई गई 'ऊरुघंटाहिं' उरुघंटाओं-जंघा में अवस्थित घंटाओं से 'महया महया छिप्पतू रेणं वज्जमाणेण२' बडे२ जल्दी२ बजने वाले बजाये गये बाजों से 'उक्टुिं जाव समुदरवभूयं पिव 'फलएहिं ' ढाथी 'णिकिट्ठाहिं असिहि ' भ्यानमाथी मा२ ढिी तलवारोथी, 'असंगएहिं तोणेहिं ' मा ५२ वटता Qना मातामाथी 'सजीवहिं धणुर्हि' होरीसहित धनुषाथी ‘समुक्खित्तेहिं सरेहिं ' सक्ष्य वेधन ३२१। माटे धनुष५२ यावसा माणेथी 'समुल्लालियाहिं दामाहि' समुसासित-यी श्रीधेसी पाथेशंसी देवानी होडियोथी 'लंबियाहिं उस्सारियाहिं' सटती रही भने ५२ सामेली 'उरुघंटाहि ९३ टाय।-Mai सवस्थित घंटामाथी 'महया महया छिप्पतूरेणं वज्जमाणेणं २' भाटा मोटा भने सही सही पागे ते 4031 पाथी 'उक्किट्ठ-जाव-समुद्दरवभूयं पिव करेमाणीओ' माननी भापनिया શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy