SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ - ३१० विपाकश्रुते भाषापसिद्धाः 'अग्गओ घाएंति' अग्रतो घातयन्ति । घातयित्वा तं पुरुषं तासां लघुमांसखण्डानि सकरुणं खादयन्ति, रुधिरं च पाययन्तीति समन्वयो बोध्यः, एवमग्रेऽपि सर्वत्र चत्वरे समन्वयः। एवं तच्चे' एवम् उत्तमकारेण तृतीयेऽपि चत्वरे 'अट्ठ' अष्टौ 'महापिउए' महापितृकान् पितुज्येष्ठभ्रातॄन् इत्यर्थः । अग्रतो घातयन्ती-त्यादि पूर्ववत् । 'चउत्थे०' चतुर्थ-चत्वरे 'अट्ठ महामाउयाओ' अष्ट महामातृका:-मातुज्येष्ठयात:-बडीमा' इति भाषापसिद्धाः, अग्रतो घातयन्तीत्यादि पूर्ववत् । 'पंचमे०' पञ्चमे चत्वरे 'पुत्ता' पुत्रान् , 'छठे०' षष्ठे चत्वरे 'मुण्हा' स्नुषाः पुत्रवधूः, 'सत्तमे०' सप्तमे चत्वरे 'जामाउए' जामातृकान्जामातन् 'अमे०' अष्टमे चत्वरे 'धूयाओ' दुहिता-पुत्रीः, 'नवमे०' नवमे चत्वरे 'णतुए' नप्तृकान्-पौत्रान् दौहित्रांश्च, दशमे चत्वरे ‘णत्तुइणीओ' नप्तृकीः नप्तार एव नप्तृकास्तेषां भार्याः नप्लुक्यस्ताः-पौत्रपत्नीः,दौहित्रपत्नीश्च, अग्रतो घातयन्तीत्यादि पूर्ववत् । 'एगारसे' एकादशे चत्वरे ‘णत्तुयावई' नप्तृकापतीन्=पौत्रीपतीन् दौहित्रीपतींश्च, तथा 'वारसमे' द्वादशे चत्वरे ‘णतुईओ नप्त्रीः-पौत्रीः, दौहित्रीश्च, 'तेरसमे' त्रयोदशे 'पिउस्सियावई पितृष्वसृपतीन्, 'फूफा'- इति प्रसिद्धान् , 'चउद्दसमे' चतुर्दशे 'पिउस्सियाओ' पितृष्वस्टः 'भुआ--फूफी' इति भाषाप्रसिद्धाः, 'पण्णरसमे' पञ्चदशे 'माउस्सियावई' मातृष्वस्पतीन् 'मासा' इति सब के सब उसे द्वितीय चौराहे पर ले गये वहां बेठाकर उसके समक्ष ही उन्होंने आठ जो उसकी काकियां थीं उन सबको मारा 'घाडत्ता' मारकर फिर उन्होंने उस व्यक्ति को कशा के प्रहारों से ताडित किया, पश्चात् विलाप करते हुए उसे उन्हों ने मारी हुई काकियों का मांस तिल२ बराबर कर खिलाया और खून पिलाया। 'एवं' इसी प्रकार वे उसे 'तच्चे अट्ठ महापिउए, चउत्थे अट्ठ महामाउयाओ पंचमे पुत्ता, छठे सुहा, सत्तमे जामाउए, अट्ठमे धूयाओ, णवमे णतुए, दसमे णतुइणीओ, एगारसे णत्तुयावई, बारसमे णत्ईओ तेरसमे पिउस्सियावई, चउद्दसमे पिउस्सियाओ, पण्णरसमे माउस्सियावई, सोलसमे-माउस्सियाओ सत्तरતેની સમક્ષમાં જ તે રજપુરુષએ તે આઠ તેની જે કાકીઓ હતી તે તમામને મારી नाभी 'धाइत्ता०' भारीने पछी तमामे ते व्यजितने याना प्रहार ४ा. अने ते પછી વિલાપ કરતા એવા તેને તેઓએ મારેલી કાકીઓનાં માંસના તલ-તલ જેવડા टु४९ ४ीने ५१२०या. तथा ३धिर पायु मा प्रमाणे तेने तच्चे अट्ठ महापिउए, चउत्थे अट्ठ महामाउयाओ, पंचमे पुत्ता, छटे सुण्हा, सत्तमे जामाउए, अट्ठमे धूयाओ, णवमे गत्तुए, दसमे णत्तुइणीओ, एगारसे णत्तुयावई, बारसमे णतईओ, तेरसमे पिउस्सियावई, चउद्दसमे पिउस्सियाओ, पण्णरसमे माउस्सिया શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy