SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३०८ विपाकश्रुते टीका 'तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समरणं' तस्मिन् काले तस्मिन् समये 'समणस्स भगवओ महावीरस्स' श्रमणस्य भगवतो महावीरस्य 'जेट अंतेवासी गोयमे' ज्येष्ठोऽन्तेवासी = शिष्यः गौतमो 'जाव' यावत् इह यावच्छब्देन - अत्रैव द्वितीयाध्ययने चतुर्थसूत्रस्य व्याख्यायां वर्णितेन विधिना भगवदाज्ञामुपादाय भिक्षानयनार्थ पुरिमतालनगरे उच्चनीचमध्यमकुलानि अटन्इति संग्राह्यम् । 'रायमग्गं' राजमार्ग 'समोगाढे' समवगाढः = समागतः । ' तत्थ णं' तत्र खलु 'बहवे हत्थी' बहून् हस्तिनः 'जाव पास ' यावत् पश्यति । अत्र - यावच्छन्दादिदं द्रष्टव्यम् - 'अन्यांश्च तत्र बहूनश्वान् पश्यति । तेषां हस्त्यारूढानामश्वारूढानां च खलु पुरुषाणां मध्यगतमेकं पुरुषं पश्यति' इति । 'तेणं काळेणं' इत्यादि । 'तेणं कालेणं तेणं समरणं' उसी काल और उसी समय 'समणस्स भगवओ महावीरस्स' श्रमण भगवान् महावीर के 'जेट्टे अंतेवासी गोयमे' बडे शिष्य गौतम स्वामी जो विशिष्ट तपस्वी थे वे द्वीतीय अध्ययन में वर्णित विधि के अनुसार अपनी कृत तपस्या की पारणा के निमित्त भगवान से आज्ञा लेकर भिक्षा लाने के लिये पुरिमताल नगर में उच्च नीच एवं मध्यम कुलों के घरों में गोचरी के लिये घूमते हुए 'रायमगं' राजमार्ग पर 'समोगाढे' आ निकले 'तत्थ णं बहवे हत्थी जाव पास' वहां उन्होंने अनेक हाथियों को कि जिन पर महावत बैठे हुए हैं देखा । इसी प्रकार अनेक घोडों को भी देखा । महावतों एवं घुडसवारों के मध्य में एक पुरुष को भी देखा | C 'तेणं कालेणं' इत्याहि. ' तेणं कालेणं तेणं समएणं ' ते अब ते सभयने विषे 'समणस्स भगवओ महावीरस्स ' श्रमण लगवान महावीरना 'जेडे अंतेवासी गोयमे' भोटा शिष्य ગૌતમ સ્વામી જે વિશિષ્ટ તપસ્વી અને મહાન લબ્ધીધારક હતા તે બીજા અધ્યયનમાં વણ વેલ વિધિ પ્રમાણે પેાતાની કરેલી તપસ્યાના પારણા નિમિત્તે ભગવાનની આજ્ઞા લઇને ભિક્ષા લેવા માટે પુરતમાલનગરને વિષે ઉચ્ચ નીચ અને મધ્યમ કુલાનાં ઘરમાં ગોચરી માટે इता - इश्ता ' रायमग्गं' शुभार ' समोगाढे ' આવ્યા 'तत्थ णं बहवे हत्थी जाव पासइ' त्यां भागण तेमागे भने हाथीगोने है लेना उपर भडावत એઠા હતા તેને જોયા, તેજ પ્રમાણે અનેક ઘેાડઞાને પણ જોયા. મહાવતા અને ઘેાડેस्वारोना पस्थमां मे४ पुरुषने पशु लेयो 'तए णं तं पुरिसं रायपुरिसा पढमंसि 6 શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy