SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २८४ विपाकश्रुते छित्त्वा नपुंसकं करिष्यत इत्यर्थः । 'तए णं तस्स दारगस्स अम्मापियरो' ततः खलु तस्य दारकस्य मातापितरौ 'णिव्वत्ते एकारसमे दिवसे' निवृत्ते=व्यतीते, एकादशे दिवसे 'संपत्ते बारसाहे' संप्राप्ते द्वादशाहे-द्वादशे दिवसे 'इमं एयारूवं णामधेजं करिस्संति' इदमेतद्रूपं नामधेयं करिष्यतः 'होउ णं' भवतु खलु 'पियसेणे णपुंसए' प्रियसेनो नपुंसक इति । पूर्वभवकृतनरजातिद्वेषजन्यकर्मफलमेतदित्यवधेयम् । ___ 'तए णं से पिय सेणे णपुंसए उम्मुक्कबालभावे जोव्वणगमणुपत्ते' ततः खलु स प्रियसेनो नपुंसकः, उन्मुक्तबालभावः, यौवनकमनुप्राप्तः, "विण्णायपरिणयमेत्ते' विज्ञातपरिणतमात्रः, 'रूवेण य जोवणेण य लावण्णेण य' रूपेण च यौवनेन च, लावण्येन च, 'उक्किट्टे' उत्कृष्टः= उत्कर्षवान् 'उक्किट्ठसरीरे' 'तए णं तस्स दारगस्स अम्मापियरो णिवत्ते एगारसमे दिवसे संपत्ते बारसाहे इम एयारूव णामधेज करेहिति' इस बालक को उत्पत्ति के ११ ग्यारह दिवस जब पूर्ण हो जायेंगे और १२ वाँ दिन ज्यों ही प्रारंभ होगा तव इसके माता-पिता इसका नाम ऐसा धरेंगे कि-' होउ णं पियसेणे णपुंसए' यह हमारा पुत्र ‘प्रियसेन नपुंमक' इस नाम वाला होओ। पूर्व भवकी वानरपर्याय में नरजातिके साथ किये गये द्वेषजन्य कमों का यह फल होवेगा, ऐसा समझना चाहिए। 'तए णं से पियसेणे णपुंसए उम्मुक्कबालभावे जोवणगमणुपत्ते' यह प्रियसेन नपुंसक क्रमशः बाल्यावस्था का परित्याग कर तरुणावस्थाको प्राप्त होगा। विण्णायपरिणयमित्ते' उस समय यह अपनी युवावस्था को जानता हुआ 'रूवेण य जोवणेण य लावणेण य उक्किठे उक्किट्ठसरीरे भविस्सइ' रूप, ઉત્પન્ન થતાં જ તેના માતા-પિતા તેને વર્ધિત કરી નાખશે-નપુસક બનાવી દેશે. 'तए णं तस्स दारगस्स अम्मापियरो णिव्वत्ते एगारसमे दिवसे संपत्ते बारसाहे इमं एयारूवं णामधेज्जं करेहिति' त पानी उत्पत्तिना भगिया२ ११ हिस पीतdi मारमे हिवसे तना माता-पिता तेनु नाम मेj ५ 'होउ णं पियसेणे णपुंसए' । सभा। पुत्री प्रियसेन नस' मा नाम-पाणी થાઓ. પૂર્વભવમાં નરજાતિની સાથે કરેલા શ્રેષરૂપ કર્મોનું આ ફળ થશે, એમ સમજી से 'तए णं से पियसेणे णपुंसए उम्मुक्कबालभावे जोवणगमणुपत्ते' તે પ્રિયસેન નપુંસક ક્રમે ક્રમે બાલ-અવસ્થા પૂરી કરીને યૌવન અવસ્થાને પ્રાપ્ત થશે. 'विण्णायपरिणयमित्ते' ते समये ते पोतानी युवावस्थाने negat 21. 'रूवेण य जोवणेण य लावण्णेण य उक्किठे उक्किट्ठसरीरे भविस्सइ ' ३५, यौवन શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy