SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २७८ विपाकश्रुते कारयति, 'कारित्ता' कारयित्वा 'अवउडगबंधणं' अवकोटकबन्धनम्-अवकोटकेन= कृकाटिकाया अधोनयनेन बन्धनं यस्य स तथा तं, ग्रीवायाः पश्चाद्भागेन बद्धमित्यर्थः, 'कारेइ' कारयति, 'कारिता' कारयित्वा 'एएणं विहाणेणं' एतेन विधानेन एतदध्ययनगत- चतुर्थमुत्रोक्तप्रकारेण 'वज्झं वध्यं हन्तव्यम् , 'आणवेई' आज्ञापयति-'ताडनबन्धनपूर्वकमयं हन्तव्यः' इति स्वपुरुषानादिशतीत्यर्थः । उपसंहरन्नाह-एवं खलु गोयमा !' एवं खलु हे गौतम ! 'उज्झियए दारए' उज्झितको दारकः 'पुरापोराणाणं' पुरापुराणानां पुरा-पूर्वकाले-पूर्वभवे कृतानां पुरातनानां 'जाव' यावत्-इह यावच्छब्देन-'दुच्चिण्णाणं दुप्पडिकंताणं' इत्यारभ्य 'पावगं फलवित्तिविसेसं' इत्यन्तस्य संग्रहः। 'दुश्वीर्णानां दुष्पतिक्रान्तानाम् , इत्यारभ्य, पापकं फलवृत्तिविशेषम्' एषां पदानां व्याख्या प्रथमाध्ययने द्वादशसूत्रे कृताऽस्माभिः । 'पञ्चणुभवमाणे विहाई' प्रत्यनुभवन् विहरति ॥ मू० २० ॥ बुरी तरह से प्रहार करवाया कि जिस से वह अधमरा हो गया । 'कारिता अवउडगबंधणं कारेइ' अधमरा करा कर अवकोटक बन्धन से-अर्थात्-गले और दोनों हाथों को मरोड़ कर और उन दोनों हाथों को पृष्ठ भाग में लाकर, गले के साथ उन दोनों हाथों को बन्धनरूप अवकोटक बन्धन से बँधवा दिया, 'कारिता एएणं विहाणेणं वज्झं आणवेइ' बंधवाकर फिर उस राजाने, इस अध्ययन के चतुर्थ सूत्र में उक्त प्रकारों से इसको मारने के लिये अपने पुरुषों को आज्ञा दी। भगवान कहते हैं-'एवं खलु गोयमा !' हे गौतम ! इस प्रकार यह 'पुरापोराणाणं जाव पञ्चणुभवमाणे विहरई' अपने पूर्वभव में उपार्जित दुश्वीर्ण एवं दुष्प्रतिकान्त पुराने पापकर्मों का फल भोग रहा है ॥ तअधभुवा को ४३१ नमाव्य.. 'कारिता अवउडगबंधणं कारेइ' अधभुवा કરાવીને પછી તે રાજાએ તેને અવકેટક બંધનથી–એટલે ગળા અને બને હાથને મરડી ને, અને તે બંને હાથને પૃષ્ટ ભાગમાં લાવીને ગળાની સાથે તે બન્ને હાથેનું मधन३५ अपीट४ नथी याव्या, 'कारित्ता एएणं विहाणेणं वज्झं आणवेइ' તેને બંધાવીને પછી તે રાજાએ આ અધ્યયનના ચતુર્થ સૂક્ત પ્રકારથી તેને મારવા માટે બંધાવીને પિતાના માણસોને આજ્ઞા કરી. मापान डे छ -' एवं खलु गोयमा!' गौतम ! २मा प्रमाणे ते 'पुरा पोराणाणं जाव पच्चणुभवमाणे विहरइ' पोताना पूलभ भेगमा શીર્ણ અને દુપ્રતિકાન્ત પુરાણ પાપકર્મોનું ફળ ભોગવી રહ્યો છે. શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy