SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २३८ विपाकश्रुते सहायो धर्मोऽपि नास्ति स इत्यर्थः, 'सण्णद्ध-जाव-पहरणे' अत्र 'जाव' शब्दात्'सण्णद्ध बद्धवम्मियकवए, उप्पीलियसरासणपट्टिए,' इत्यादि-गहियाउहप्पहरणे' इत्येवं योजनाऽगन्तव्या। 'सन्नद्धबद्धवर्मितकवचः,उत्पीडितशरासनपट्टिका'-इत्यादि गृहीतायुधप्रहरणः, इत्येवं छाया बोध्या। 'साओ गिहाओ' स्वकाद् गृहात्, 'णिग्गच्छइ' निर्गच्छति-निःसरति, 'णिग्गच्छित्ता हथिणाउरं मज्झं-मज्झेणं जेणेव गोमंडवे तेणेव उवागच्छई' निर्गत्य हस्तिनापुरं मध्यमध्येन यत्रैव गोमण्डपस्तत्रैवोपागच्छति. 'उवागच्छित्ता बहूणं णयरगोरूवाणं जाव वसभाण य अप्पेगइयाणं ऊहे' उपागत्य बहूनां नगरगोरूपाणां यावत् वृषभाणां चाप्येकेषाम् ऊधः, छिंदई छिनत्ति, 'अप्पेगइयाणं कंबले छिंदई अप्ये केषां कम्बलान् छिनत्ति, अप्पेगइयाणं 'अप्ये केषाम् 'अण्णमण्णाई' अन्यान्यानि अन्यान्यप्रकारकाणि 'अंगोवंगाई अङ्गोपाङ्गानि, 'बियंगेई' व्यङ्गयति-छिनत्ति, 'वियंगिता' व्यङ्गयित्वा-छित्त्वा 'जेणेव सए गिहे तेणेव उवागच्छइ' यत्रैच की भावना से रहित 'सण्णद्ध जाव पहरणे साओ गिहाओ णिग्गच्छइ' कवच पहिर, हाथ में धनुष ले अपने घर से निकला, 'णिग्गच्छित्ता हत्थिणाउरं मज्झंपज्झेणं जेणेव गोमंडवे तेणेव उवागच्छइ' निकल कर ठीक हस्तिनापुर के बीचोंबीच से होकर जहां वह गोशाला थी वहां पहुँचा, 'उवागच्छित्ता बहूणं णयरगोरूवागं जाव वसभाणं अप्पेगइयाणं ऊहे छिंदइ' वहां पहुँच कर उसने गो आदि पशुओं में किन्ही२ के उधस को काटा, 'अप्पेगइयाणं कंबलए छिदइ' किन्हीं के गलकंबलों को काटा, और, 'अप्पेगइयाणं अण्णमण्णाई अंगोवंगाई वियंगेइ किन्हीं किन्हीं पशुओं के जुदे जुदे प्रकार के अंग और उपांगों को काटा। इस प्रकार 'वियंगित्ता जेणेव सए गिहे तेणेव उवागच्छइ काटकर वह जहां अपना घर था साओ गिहाओ णिग्गच्छइ' ७५य ५९२ मा धनु५ साउने पति ना घरेथी नीन्यो , ‘णिण्णच्छिता हात्थिणाउरं मज्ज्ञमज्झणं जेणेव गोमंडवे तेणेव उवागच्छइ' નીકલીને બરાબર હસ્તિનાપુર શહેરના મધ્યભાગમાં થઈને જ્યાં તે ગોશાળા હતી त्या पक्षांच्या, 'उवागच्छित्ता बहणं णयरगोरूवाणं जाव वसभाणं अप्पेगइयाणं कहे दिड त्या पडायाने तो गाय माहि पशुमामाथी 32803114सने यां, 'अप्पेगइयाणं कंवलए छिदइ सीना से (जाना मागनी याम) नाच्या, मने 'अप्पेगइयाणं अण्णमण्णाणं अंगोवंगाई वियंगेइ' 15-35 पशुमानi gी oogel and it भने पाने यां, २ प्रमाणे 'वियंगित्ता जेणेव सए गिहे तेणेव उवागच्छइ 'पीने ते ज्या पोतार्नु घ२ हेतु त्यां पाछ। मा०यो, भने શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy