SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ AAD विपाकश्रुते वद्धमाणे खेडे' विजयवर्धमाने खेटे 'सिंघाडग-तिय-चउक्क-चच्चर-महापह-पहेसु' शृङ्गाटक-त्रिक चतुष्क-चत्वर-महापथ-पथेषु-शृङ्गाटकं-त्रिकोणमार्गः, त्रिकं-त्रिपथम्यत्र त्रयो मार्गा मिलिताः सन्ति तत् स्थानम् , चतुष्क-चतुष्पयं-यत्र चत्वारो मार्गा मिलितास्तत् स्थानम् , चत्वरम् अनेकमार्गसंगमस्थानम् , महापथ:-राजमार्गः, पन्थामार्गः, एषां द्वन्द्वः, तेषु शृङ्गाटकादिषु जनसमूहस्थानेषु 'महया' महता२ 'सदेणं' शब्देनम्नादेन 'उग्योसेमाणा' उद्घोषयन्तः२ 'एवं वदह' एवं वदत-एवं खलु देवाणुप्पिया!' एवं खलु हे देवानुप्रियाः ! 'एक्काइरहकूडस्स सरीरगंसि' एकादिराष्ट्रकूटस्य शरीरे 'सोलस' षोडश 'रोगायंका' रोगातङ्काः ‘पाउब्भूया' प्रादुर्भूताः, 'तं जहा' तद् यथा-'सासे १ कासे २ जरे ३ जाव कोढे १६' श्वासः १, कासः२, ज्वरः ३, यावत्कुष्ठः १६, 'तं' तत्-तस्मात् 'जो णं इच्छइ देवाणुप्पिया !' यः खलु इच्छति हे देवानुप्रियाः ! 'विज्जो वा' वैद्यो वा, 'विजपुत्तो वा' वैद्यपुत्रो वा, 'जाणओ वा' और 'विजयवद्धमाणे खेडे सिंघाडग-तिय-चउक्क-चच्चर-महापह-पहेसु 'विजयवर्द्धमान खेट के श्रृंगाटक-तीन कोने वाले मागमें, त्रिक-त्रिपथ-तीन मार्ग जहां मिलते हों वहां, चतुष्क-चतुष्पथ-चार रास्ते जहां मिलते हों वहां, चत्वर-बहुत रास्ते जहां मिलते हों वहां, महापथ-राजमार्ग में और पथ-सामान्य मार्ग में 'महया२' जोर २ की 'सद्देणं आवाज से 'उग्घोसेमाणा २ एवं वदह' बार बार घोषणा कर यह कहो कि, ‘एवं खलु देवाणुप्पिया !' हे देवानुप्रियो ! 'एक्काइरहकूडस्स सरीरगंसि सोलस रोगातका पाउब्भूया' एकादि राष्ट्रकूट राजाके शरीर में सास, कास-आदि सोलह रोग एक साथ उत्पन्न हुए हैं, 'तं' सो 'जो गं' जो कोई व्यक्ति चाहे वह 'विज्जो वा विज्जपुत्तो वा जाणओ वा जाणयदेवाणुप्पिया!' हेवानुप्रिय ! तभेगमा, मने 'विजयवद्धमाणे खेडे सिंघाडगतिय-चउक्क-चच्चर-महापह-पहेसु विन्यभान मेडना शृं॥४- मुरारी વાળા માર્ગમાં, ત્રિક–ત્રિપથ-ત્રણ માર્ગ જ્યાં મળે છે ત્યાં, ચતુષ્ક-ચતુષ્પથ–ચાર રસ્તા જ્યાં મળે છે ત્યાં, ચવર-ઘણા રસ્તા જ્યાં મળતા હોય ત્યાં, મહાપથ-રાજમાર્ગમાં भने पथ-सामान्य भाभा 'महया२१२-'सद्देणं 'साथी' उग्रोसेमाणा२ एवं वदह' पारवार घोषणा ४२ मेम ४९। 3- 'एवं खलु देवाणुप्पिया!" वानुप्रियो ! 'एक्काइरट्ठकूडस्स सरीरगंसि सोलस रोगातंका पाउन्भूया' એકાદિ રાષ્ટ્રકૂટ રાજાના શરીરમાં શ્વાસ, કાસ આદિ સેળ રિગ એકસાથે ઉત્પન્ન यया, ''त 'जो णं' भास गमे ते 'विज्जो वा विजपुत्तो શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy