SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३४ दिपाकश्रुते णं एकाई रटुकूडे विपुलं अत्थसंपयं णं दलयइ । दोचंपि तच्चपि उग्घोसेह, उग्घोसित्ता एयमाणत्तियं पञ्चपिणह । तए णं ते कोटुंबियपुरिसा जाव पञ्चप्पिणंति ॥ सू० १६ ॥ टीका 'तए णं तस्स' इत्यादि । 'तए णं तस्स' ततः खलु तस्य 'एक्काइयस्स' एकादिकस्य = एकादिनामकस्य 'रहकूडस्स' राष्ट्रकूटस्य 'अण्णया कयाई' अन्यदा कदाचित् = कस्मिश्चिदन्यस्मिन् समये 'सरीरगंसि' शरीरे 'जमगसमग मेव ' युगपदेव एकस्मिन्नेव समये, घोरप्राणातिपातादिकर्मफलोदयवशात् षोडश रोगातङ्का उत्पन्ना इत्याह- 'सोलस' इत्यादि । 'सोलस रोगातंका पाउन्भूया' षोडश रोगातङ्काः - रोगाश्चातङ्काश्चेति द्वन्द्वः तत्र रोगाः = दाहज्वरादयः, आतङ्काः =शूलादयः, यद्वा - रोगाव ते आतङ्का रोगातङ्काः - रोगा= व्याधयस्त एव आतङ्काः = तीव्रकष्टकारिणः, प्रादुर्भूताः समुत्पन्नाः । 'तं जहा ' तद्यथा- 'तए णं तस्स ' इत्यादि । 4 'तए णं' कुछ कालके पश्चात् 'तस्स एकाइयस्स रहकूडस्स' उस एकादि नामक राष्ट्रकूटके ' सरीरगंसि शरीर में 'अण्णया कयाई ' कोई एक समय 'जमगसमगमेव ' एक ही साथ 'सोलस रोगायंका ' सोलह रोग और आतङ्क - दाहज्वर आदि रोग और शूल वगैरह आतंक, अथवा तीव्र कष्टकारक होने से रोगरूप आतंक ' पाउन्भूया उत्पन्न हुए, 'तं जहा ' वे ये हैं- ' सासे १, कासे २, जरे ३, दाहे ४, कुच्छिमूले ५, भगंदरे ६, अरिसा ७, अजीरए ८, दिट्ठि ९ - मुद्धसूले १०, अरोयए ११, अच्छिवेयणा १२, कण्णवेयणा १३, कंडू १४, उदरे १५, तए णं तस्स ११ इत्याहि 46 ' तए णं , डेटबोउ आण वीत्या पछी ' तस्स एक्काइयस्स रट्ठकूडस्स " , ते अहि नाम राष्ट्रटूटना 'सरीरगंसि ' शरीरमां 'अण्णया कयाई કઇ એક सभये 'जमगसमगमेव ' मेडीसाथ 'सोलस रोगातंका' सोज रोज अने आतं४દાહવર આદિ રાગ અને શૂલ વગેરે આંતક, અથવા તીવ્ર કષ્ટકારક હાવાથી शेणइय यांत, ' पाउन्भूया' उत्पन्न थया, 'तंजहा ' ते मेवी रीते है :१- सासे, २- कासे, ३-जरे, ४- दाहे. ६-भंगदरे, ७-अरिसा ८- अजीरए, २- दिट्टि - १० मुदमुले, कण्णवेयणा, १४-कंद्र, १५- उदरे, ५ - कुच्छिस्ले, ११ - अरोयए, १२ - अच्छिवेयणा, १३१६-कोटे ॥ १- श्वास- दुर्ध्वश्वास, २-५ास શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy