SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ०५ सू०८ 'चक्षुरिन्द्रियसंवर' नामक द्वितीयभावनानिरूपणम् ९१३ तेजो यदि रक्तानुगतं पित्तानुगतं श्लेष्मानुगतं च भवति, तदा जातकः क्रमेण रक्ताक्षः पिङ्गाक्षः शुक्लाक्षश्च भवति । तथा-विनिहतः - विनिहतचक्षुष्क इत्यर्थः, उत्पत्त्यनन्तरं यस्य नेत्रद्वयं नष्टं स विनिहत उच्यते । तथा ' सप्पिसल्लग सपिशाचकः = पिशाचगृहीत इत्यर्थः । अथवा – सर्पिशल्यकः, इतिच्छाया । तत्र - सर्प - सर्पतीति सर्पी, सर्पणशील इत्यर्थः । अयं हि पीठे समुगविश्य तत् जङ्घायोः कट्यां च दृढं बद्ध्वा हस्तयोः पादुके आदाय तदाश्रयणेन सर्पति= सरति, अत एवायं सर्पेत्युच्यते । अयं किल गर्भदोषात्कर्मदोषाच्च भवति । शल्यक:- हृदयशल्यादि रोगवान् । उभयोः कर्मधारयः । तथा व्याधिरोगपीडितः= व्याधिना - चिरस्थायिपीडया, रोगेण- सद्योघातिपीडया च पीडितो यः स तथोक्तः एषां समाहारद्वन्द्वस्तत्तथोक्तम्, तथा ' विगयाणि य मयकलेवराणि ' विकृतानि च मृतकलेवराणि तथा - ' सकिमिणकुहियं च ' सकृमिकुथितं च सह कृमिभिः, है तो वह शुक्लाक्ष उत्पन्न होता है । विनिहत - विनिहतचक्षु उत्पत्ति के बाद जिसके नेत्र फूट जाते हैं वह विनिहतचक्षुक कहलाता है ऐसे प्राणी सपिसल्लग - पिशाचगृहीत अथवा सर्पिशल्यक-सप-पीठ पर बैठ कर जो उसे दोनों जंघाओं से कटि पर मजबूती के साथ बांधकर और दोनों में दो काष्ठ आदि की पादुकाओं को लेकर उसके सहारे से सरकता है उसका नाम सर्पी है ऐसे सरकने वाले व्यक्ति को कि जो गर्भदोष से और अपने कर्म के दोष से अशुभ कर्म के उदय से उत्पन्न होता है, ऐसा शल्यक- हृदय शल्यादि रोगवाला, व्याधिरोग पीडितव्याधिरोग से पीडित प्राणी, अर्थात् चिरस्थायी पीडारूप व्याधिसे तथा सद्योघाति रोगरूप पीडा से जो कष्ट पा रहा है ऐसे दुःखित जीव, इन सब को देख कर इनमें द्वेष तथा घृणा नहीं करनी चाहिये । ( बिगयायि मयकलेवराणि) विकृत हुए मृतक कलेवरों को, ( सकिमिण थाय छे. विनिहत-विनिहतयक्षु-न्म पछी लेनी मांगो डूटी लय छे ते विनितक्षु वा छे. सपिल्लग - पिशाथगृडित अथवा शर्पिशल्य-सार्थी - पीडयर બેસીને અથવા બન્ને જાંઘને કિટ પર મજબૂત રીતે બાંધીને અને અને હાથમાં એ લાકડા આદિની ઘેાડી લઈને તેની મદદથી જે જમીનપર સરકે છે તેને ર્ષિ કહે છે. એ રીતે સરકનાર વ્યક્તિ કે જે ગભ દોષથી-અશુભ કમના ઉદયથી ઉત્પન્ન થાયછે, " शल्यक” – हृदयशस्य आदि रोगवाणा, व्याधि रोगपीडितव्याधि रोगथी पीडातां પ્રાણી એટલે કે દી કાળતી ચાલ્યા આવતા પીડારૂપ વ્યાધિથી તથા મેશ રોગરૂપ પીડાથી પીડાતા દુઃખી જીવા એ બધાને જોઈ ને તેમના પ્રત્યે દ્વેષ કે ધૃણા કરવી लेहो नहीं. “ विगयाणिय मयकलेवराणि " विद्रुत थयेा भृर्त शरी શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર ܕ
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy